________________
ऑक्टोबर २००२ वषट् बाहुबलये । महाबलाय वषट् । सुमङ्गलायै वषट् । सुनन्दायै वषट् । ब्रायै वषट् । सुन्दर्यै वषट् । मरीचये वषट् । श्रीयांसाय वषट् । वर्द्धमानाय सगौतमाय [वषट्] 1
स्वामिन(न्) ! प्रथमयोगिने भगवते स्वाहा । पुण्डरीकाय स्वाहा । मरुदेवायै स्वाहा । नाभये स्वाहा । ब्राहृयै स्वाहा । सुन्दर्यै स्वाहा । मरीचये स्वाहा । श्रीयांसाय स्वाहा । वर्द्धमानाय सगौतमाय स्वाहा ॥
स्वस्ति मे सु(स)परिकराय । स्वस्ति यजमानाय सपौत्राय । स्वस्ति राज्ञे । स्वस्ति प्रजाभ्यः । स्वस्ति साधुसङ्घाय । स्वस्ति यजमानाय(मान) पूजेभ्यः । वषट् यजमानपूर्वजेभ्यः । स्वाहा यजमानपूर्वजेभ्यः । स्वाद्वय(स्वधा) यजमानपूर्वजेभ्यः ।।
स्वामिन् ! श्रेयांससद्मनि रसालरसेन कृतपारणस्य यजमानस्य सपुत्रपौत्रस्य ट(?) भूयात् । तथा श्रीहीधृतिकीर्तिकान्तिबुद्धिमेधाः सिद्धयन्तु भवत्प्रसादेन । मति देही(हि) । गति देही(हि) । श्रियां(य) देही(हि) । कल्याणं देही(हि) ॥
ना श्री एँ जये विजये जयन्ते अपराजिते सर्वार्थसिधे(द्ध) भगवति कूष्माण्डि चक्रेश्वरि शासनदेवते गोमुखयक्षराजप्रिये ! देहि मे वरम् । सम्पादय यजमानस्य वाञ्छितम् ॥
रोहिणी- प्रज्ञप्ती-वज्र शृङ्खला-वज्राङ्कशी-चक्रेश्वरी-नरदत्ता-कालीमहाकाली-गौरी-गान्धारी- सर्वास्त्रमा(म)हाज्वाला - मां(मा)नवीवैरोट्य(ट्या) - अच्छुप्ता - मानसी - महामानसीति षोडशविद्यादेव्यः । कुलदेवी - सरस्वती- महालक्ष्मी - महामाया - तारा - त्रिपुराऽम्बिका - पद्मावती - क्षेत्रदेवता - शान्तिदेवता - गणपति – ब्रह्मशान्ति - सर्वानुभूति -- गण(णि)पिटक .. गोमुखप्रमुखा यक्षा(:) । हरिहरब्रह्मादयो देवा(:) । शकाद्या लोकपाला(:) । सूर्यसोमाङ्गारकबुधबृहस्पतिशुक्रशनि(नै)श्चरराहुकेतवो ग्रहाः । प्रभो ! तवानुभावने(वेन) प्रसीदन्तु । सद्यो वरदा भवतु(न्तु) स्वाहा ।।
अमुष्मिन् संवत्सरे, अमुष्मिन् अयने, अमुष्मिन् ऋतु(तौ), अमुष्मिन् मासे. अमुष्मिन् पक्षे. अमुकतिथी. अमुकवारे, अमुकज्ञाते(तौ), अमुकगोत्र.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org