________________
१४
अनुसंधान-२१
होय तो लाभ थाय छे; ने दुष्टजनोना उपद्रवो दूर थाय छे. अने नित्य आ ऋषभतर्पणनो पाठ करे तेने (शत्रुजयनी) यात्रानु फळ (घेर बेठां) मळे छे.
____ आ कृति अद्यावधि अप्रगट छे, अने आनी बीजी कोई प्रति क्यांय उपलब्ध थयानुं जाणमां नथी. एटले बीजी प्रति न मळे त्यां सुधी प्रस्तुत गुटकागत आनी प्रति ते एकमात्र प्रति छे एम मानवं जोईए.
श्रीऋषभतर्पणम् ॥ ।। ६०॥ श्रीगुरुभ्यो नमः ॥
नमः श्रीपरमात्मने आदिपुरुषाय प्रथमभूपतये श्रीनाभिजन्मने वृषभध्वजाय श्रीमरुदेवोत्सङ्गसङ्गिने सुवर्णवर्णाय पञ्चशतचापोच्चाय ललिताङ्गाय सुमङ्गला-सुनन्दाऽऽनन्ददायिने पुत्रशतसनाथीकृतदिक्कक्राय काञ्चनदा(दा)न चमत्कृतसुपद्धतरवे प्रथममुमुक्षवे दक्षाय ज्ञानगर्भाय प्रकटितसकलव्यापाराय कल्पद्रुमफलिते(ता?)भ्यवहाराय क्षीरनीरनिधिनीरपायिने अष्टापदगिरिशिरःक्षिप्ताऽष्टकर्मणे विमलाचलचूलाधिरूढप्रौढश्रियः(ये) प्र(प्रि)यालूतरोर्मूले 'मसवसताय'(? समवसृताय) त्रैलोकि(क्य)स्वामिने पुण्याध्वदर्श(शि)ने सर्वदर्श(शि)ने सर्वज्ञाय जगत्पितामहाय महीयसे [देव]दानवपूजिताय वासवाचितांहये शरण्याय तीर्णभवारण्याय ।।।
मा श्रीं क्लीं ब्लूँ वषट् । स्वस्ति ते भगवतेऽर्हते पुण्डरीकाय । स्वस्ति मरुदेवायै । स्वस्ति नाभये । स्वस्ति भरताय भरतचक्रिणे । स्वस्ति बाहुबलये महाबलाय । स्वस्ति सुमङ्गलायै । स्वस्ति सुनन्दायै । स्वस्ति ब्रायै। स्वस्ति सुन्दर्यै । स्वस्ति मरीचये । स्वस्ति श्रीयांसाय । स्वस्ति वर्धमानाय सगौतमाय ।।
भगवन् ! नमस्ते सत्त्वरजस्तमोऽतीताय ऋषभाय । नमः पुण्डरीकाय । नमो मरुदेवायै । नमो नाभये । नमो भरताय भरतचक्रिणे । नमो बाहुबल[ये] । महाबलाय नमः । सुमङ्गलायै नमः । सुनन्दायै नमः । नमो ब्राहल्यै । नमः सुन्दर्यै । नमो मरीचये । नमः श्रीयांसाय । नमो वर्द्धमानाय सगौतमाय ।।
प्रभो ! प्रथमतीर्थङ्कराय भगवते वषट् । भरताय भरतचक्रिणे वपट् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org