________________ ओक्टोबर 2002 दीपस्त्वमेव गोस्वामिन् ! विश्वमोहतमोहरः / दीपो मङ्गलदम्भात् ते, सुरैरुत्तारणे कृतः // 14|| मङ्गलदीपः // ततोऽर्हतः पुरस्तात् पुष्पाक्षतफलनालिकेरपूगमुद्रापूर्णं पूर्णकलशं [सं]स्थाप्य श्रीऋषभतर्पणमन्त्रं स्मरन्नक्षतकलशाम्बुधारया कलशं पूरयेत् / भक्तिप्रह्वः श्राद्धः पठति यथा वासोऽर्हते दत्त(तं), दीक्षाकाले बिडौजसा / तथा मुनिभ्योऽहमपि, ददामि स्वामिवत्सलः // 1 // * पितरः साधुरूपेन(ण) भवतुरन्तु) परमेश्वराः / स्वस्मै स्थानाय गच्छन्तु, प्रसन्ना मम भक्तितः // 2 // पूजाविसर्जने // इदं ऋषभतर्पणं य: समृधो(द्धो) ग्र(ग)ही वर्षमध्ये वारद्वयं कारयेत्, तस्य विपुला वर्द्धते(न्ते) श्रियः / श्रीशत्रुञ्जये प्र(प्रि)याल(लू)मूले कुर्वतः पूर्वजा गतिं लभन्ते, दोषोपशम: स्यात् / बिम्बस्थापने, देवभोज्ये, विवाहादौ च कुतः सर्वकार्यसिधि:(द्धिः) / पुत्रिकोत्पत्तौ पुत्रप्राप्तिः / अलाभे लाभः / खलार्थे खलोपशमः स्यात् / नित्यं य: पठ्यमानं शृणोति तस्य यात्राफलं भवेत् // इति श्रीऋषभतर्पणविधि(:) सम्पूर्णः ॥छः // Jain Education International For Private & Personal Use Only www.jainelibrary.org