________________
३४
अनुसन्धान-५६
रत्नाकरसूरिविरचितम् रैवतकादिमण्डननेमिजिन स्तोत्रम्
__-पं. अमृत पटेल रत्नाकरपञ्चविंशतिका (आत्मगगिर्भित साधारणजिनस्तवन)ना कर्ता रत्नाकरसूरिजी' (वि. १४ सदी पूर्वार्ध प्रायः) विरचित प्रस्तुत रैवतकादि मण्डननेमिजिनस्तोत्र' (पद्य १४) लालभाई दलपतभाईभारतीय विद्यामन्दिरअमदावादना हस्तप्रतसंग्रहमां भेटसूचि क्रमांक ४७९५० मा २७ ११ से.मी. परिमाण धरावती ओक पत्रनी प्रत उपर प्रायः वि. १५मी सदीमां लखायेल छे.
चन्द्रगच्छीय नन्नसूरिनी १०मी पाटे देवप्रभसूरिना शिष्य रत्नाकरसूरिओ रत्नाकरपञ्चविंशतिका – रत्नाकरपच्चीसी, तथा उत्तराध्ययनसूत्र उपर नेमिचन्द्रसूरिकृत लघुवृत्तिनी ताडपत्रीय प्रतिनी पुस्तक प्रशस्तिनी रचना करी छे अने लखी पण छे. वि. १३०८मां धर्कटवंशनां कटुक नामना श्रेष्ठिरत्नाकरसूरिना उपदेशथी आ प्रत लखावी हती. तेनी प्रशस्तिमा पूर्वार्धमां ग्रन्थ लखावनार कटुक श्रेष्ठिनुं वंशवर्णन छे. तेमां २७ पद्यो छे. उत्तरार्धमां पोतानो गुरुपर्वक्रम छे तेमां १३ पद्यो छे.
र.प., पु.प्र. अने प्रस्तुत स्तोत्र - आ त्रणेय कृतिओ तेओश्रीनी रचना छे. तेमां समानकर्तृत्वसूचक 'रत्नाकर' शब्द प्रयुक्त छे. उपरांत रचनाशैली, शब्दालङ्कारोमां पण भावमाधुर्य, सातत्य, कोमलकान्तपदावली अने हृदयङ्गम भावोर्मि-आ बाबतो त्रणेय कृतिमां स्पष्ट रीते एककर्तृत्व सिद्ध करे छे. तेनां केटलांक उदाहरणो जोईओ -
(१) पुप्रनां पूर्वार्धमां - मुक्तामणि स्वरकान्तिदीप्रः (पद्य रजु), शशाङ्क-काशसङ्काश-यशःपूरितभूतलः (पद्य ७मुं), बालोऽपि हि महामतिः (पद्य १८मुं). पुप्र उत्तरार्धमां - समजनि जनिताशेषदोषप्रमोषः (यमक) सकलकलिमलक्षालने वारिपूरः (पद्य २जुं, रूपक कालिकोपमानसहिता दसनावलिरेव न तप:श्री (पद्य ५मुं परिसंख्या) जिग्ये देवगुरुर्येन निरवद्यया विद्यया (पद्य ५मुं व्यतिरेक, अनुप्रास) ।