________________
जान्युआरी-2007
31
अवचूरि (१) - रघुवंशसमस्यास्तोत्रस्यादिमस्य
1 'अथ' इति स्तोत्रस्यारम्भे मङ्गलार्थमव्ययम् । 2 निष्पादकम् । 33 सुखस्य । 4 स्निग्धगम्भीरनिर्घोषं यथा स्यात् तथा इति क्रियाविशेषणं भक्ति प्रागल्भ्यवशादुत्कृष्टतासूचकम् ॥१॥
5 'अथः' इति कर्तृविशेषणं, "थो मिथ्यावाचके श्रान्ते शोके च [(ऽथा]ऽरब्धवस्तुनि'. [विश्वशम्भुकृतैकाक्षरनाममालिका ६४] इत्याद्येकाक्षराभिधानवाक्यात्, 'अथः सूनृतवाक्, एतेन धर्मित्वोक्तिः, अश्रान्तः इति पूजापरत्वोक्तिः, अशोकः इति हर्षोत्कर्षोक्तिः । एवं हि पजा विधीयमाना । बहुफला भवति । 6 प्रजानामधिपः कुटम्बवान् पुत्र-पौत्रादिपरिकरपरिवृतः नृपतिरपि वा। 7 एकातपत्रमिति भूपतिपक्षे स्वल्पराज्यो राजा बहु राज्यं प्राप्नोति, अन्यत्र तीर्थकृच्चक्रिपदवीम् ॥२॥
___B इक्ष्वाकुवंशस्य सन्ततेरत्रोत्पन्नत्वाद् हेतुभूतम् । 9 क्रमेणाधिकतरम् ॥३॥ 10 स्तुतियोग्यं, । 11 अर्थमुक्ताभिः । 12 तीर्थकृत्त्वमाप्नोति इत्यर्थः ॥४॥
13 त्रिकरणशुद्ध्या । 14 अर्थिप्राप्यं, कृपणस्य हि धनमर्थिनामप्राप्यं भवति, भगवदुपास्तिप्राप्तं धनं सत्पात्रसुप्राप्यं भवति । 15 पृक्तं धनं [अभिधान चिंतामणो' देवकाण्ड 192 तेम पद्ये 'पृक्थं' अस्ति] ||५||
16 परााः प्रकृष्टाः वर्णा गुणा यशो वा येषां (वर्णाः... गुणे ॥ यशस्ताल० हैम. अनेकार्थसङ्ग्रह 154] | 17 संसाराम्भोधितरणार्थं प्राप्तं । 18 धर्मानुष्ठानपराङ्मुखः, त्वदुपास्तिरहितः ॥६॥ ___19 मङ्गलोपचारकलितम् ॥७॥
20 मोक्षपदप्राप्त्यर्थम् । 21 भूत-भावि-भावावबोधिनो महर्षयः, "पुरापूर्व- भविष्यार्थयो:" [-] इत्युक्तत्वात् । 22 भोगैकरतत्वात् तदायत्तः ॥८॥
23 प्रोवाच इति हे प्रोव! हे अच! प्रकर्षेण उ: रक्षकः रक्षार्थ वाचकावेतौ... वि-का ११]वो वदनं [-यस्य सः प्रोवः, तस्य सम्बोधनम् - हे प्रोव ! 1 24 अ: चन्द्रः, च: चारुदर्शनः [तस्य सम्बोधनं] हे अच! । 25 कौशला: देशाः, तेषां पतयो राजानः, तेषां प्रथमः, “पढमराए व" [] इत्युक्तेः ।।९।।
____ 26 अनूना-पूर्णा ऋद्धिर्यस्य स अनूनर्द्धिः, तस्य सम्बोधनम् । 27 ज्ञानदर्शनचारित्रलक्षणानि ॥१०॥
28 सुगन्धि रुधिरं कुङ्कमं, चन्दनं श्रीखण्डः, ताभ्यां चर्चिताम् । 29
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org