________________
१०२
पावापुरीमध्यगतं मनोज्ञं, विमानरूपं चरमेशचैत्यम् ।
द्वितीयकं वारिगतं च सम्यग् निरीक्ष्य नत्वा च मुदा भृतोऽस्मि ||१९|| चैत्यं वडग्रामगतं प्रणम्य, मनोरमे क्षत्रियकुण्डघाटे ।
गिरौ च चन्द्रप्रभ - वीरमुख्यान्, चैत्येषु भक्त्या नतवानहं तान् ||२०|| काकन्दिकायां च पुरे विहारे, जिनेन्द्रचैत्यानि मयाऽभिवन्द्य | ग्रामेऽभिरामे फतू (तु) आभिधाने, नमस्कृता कुन्थुजिनेन्द्रमूर्तिः ||२१|| श्रीपत्तने पाटलिपुत्रनाम्नि, विशालनाथप्रभृतीन् जिनेन्द्रान् । सुदर्शनं श्रेष्ठमुनिं च सिद्ध-मनंसिषं शुद्धगुणाप्तिहेतोः ॥२२॥ वैतादयशृङ्गादितानि भास्व-ज्जिनेन्द्र चैत्यानि च शाश्वतानि । अष्टापदे चाऽऽर्षभिकारितानि, समस्म्यहं तानपि नन्तुकामः ||२३| एतानीन्द्रवज्रोपजातिच्छन्दांसि ॥ अथ शालिनीच्छन्दः ॥ ग्रामेऽरण्ये वा पुरे वा गिरौ वा, शुद्धाचार्य स्थापितानीह यानि । देहेऽत्यन्तं गूढगुह्यप्रदेशा- न्याकारेण प्राज्यसौन्दर्यभाञ्जि ॥२४॥ मिथ्यादृग्भिर्नाऽपि च स्वीकृतानि, समयग्दृग्भिर्भावतः सेवितानि । अर्हच्चैत्यान्यत्र देशे स्थितोऽहं वन्दे भक्त्या तानि सर्वाणि नित्यम् ॥ २५ ॥ ॥ युग्मम् ॥
अस्मिन् काले लेशतो विद्यमानः, काम्यः श्रीमज्जैनवाणीप्रकाशः । आधारोऽसावेककः प्रागभाजां यत्सम्पर्कात् प्राप्यते शुद्धमार्गः ||२६|| अस्त्याऽऽधारोऽर्हत्प्रतिच्छन्द एष सौम्याकारो निर्विकारोऽद्वितीयः । सद्भावाप्तिर्दर्शनाद् यस्य पुंसां सञ्जायेत प्रायशो दोषनाशः ॥२७॥ दृष्टात्मानः केचिदैदंयुगीना लोकाः पापोद्भूतमिथ्यात्वयोगात् । नो मन्यन्ते स्थापनां विश्वभर्तु दुष्टैर्वाक्यैर्ये तु निन्दन्ति पूज्याम् ॥२८॥ जैनाभासास्ते हताशाः स्वकृत्ये, स्वेच्छोत्सूत्रालापिनः पापचित्ताः ।
संसारेऽस्मिन् दुर्गतौ गन्तुकामाः सन्त्येतेषां दुर्दशां तर्कयामि ॥ २९ ॥ युग्मम् ॥ अथ स्रग्विणीच्छन्दः ।
भावतीर्थेशितुर्दर्शनं सर्वदे-च्छामि संसारनिस्तारकारि ध्रुवम् । भावनिक्षेपमाधाय चित्ते स्वयं स्थापना- द्रव्य - नामाख्यनिक्षेपकान् ॥३०॥
Jain Education International
-
अनुसन्धान ४९
,
For Private & Personal Use Only
www.jainelibrary.org