________________
सप्टेम्बर २००९
हालार - कण्ठाल-सुगुर्जरत्ता- कच्छादिदेशस्य जिनालयेषु । नता जिना: स्थम्भनपार्श्वदेवा - दीन् विश्वपो नन्तुमनाः समस्मि || ६ | शङ्खश्वरे सेवितपार्श्वदेवो, मरौ च देशे नवदुर्गभूमौ ।
गोडी पुरोद्भासक पार्श्वनाथ - मनंसिषं सत्यपुरे च वीरम् ॥७॥ नगेऽर्बुदाख्ये वरचैत्यवृन्दे, सीरोहिकायां च पुरि प्रधाने । पुनर्महेवादिपुरेष्व (षु) वन्दे, जिनेश्वरान् निर्वृतिकारिमूर्तीन् ॥८॥ फणासहस्रान्वितपार्श्वनाथा - दीन् पत्तने श्रीमति लोद्रवाख्ये । चिन्तामणिस्वामिमुखान् जिनेन्द्रान् श्रीजेसलाद्रावनमं सुभक्त्या ||९|| बीकादिने राख्यपुरे प्रधाने, श्रीनाभिराजाङ्गजमुख्यदेवान् । अवन्दिषि श्रीजिनशीतलेशं, रिणीपुरे नन्तुमनाः समस्मि ॥ १०॥ पार्श्वादिसार्वान् फलवर्द्धिकादौ, श्रीगोढवाडस्थितपञ्चतीर्थीम् । मनोहरां राणपुरादिकं चा- ऽभजं प्रभूतार्हतचैत्ययुक्ताम् ॥११॥ श्रीमारुदेवा - ऽजितनाथदेवा - ऽभिनन्दन - श्रीसुमतीश्वराणाम् । अनन्तनाथस्य च जन्मभूमिं पुरीमयोध्यामवलोक्य हृष्टः ॥ १२ ॥ जिनेन्द्रचन्द्रप्रभपादपद्ये, श्रीचन्द्रपुर्यां प्रणते प्रमोदात् । वाराणसीतीर्थभुवि प्रकामं, नमस्कृताः पार्श्व-सुपार्श्वदेवाः ॥१३॥ अथाङ्गदेशाश्रितभूमिभागे, चम्पानगर्यां वसुपूज्यसूनोः । जिनस्य चैत्यं प्रणिपत्य भक्त्या श्रीवासुपूज्येशमहं स्मरामि || १४ || श्रीबङ्गदेशे सुमनोहराणि जिनेन्द्रचैत्यान्यभिवन्द्य मोदात् । सम्मेतशैले गिरिराज उच्चैर्नताऽर्हतां विंशतिरात्मशुद्धयै ॥१५॥ देशे प्रधाने मगधाभिधाने ऽभवत् पुरं राजगृहाभिधानम् । तत्पार्श्वदेशे वरपञ्चशैलीं, समीक्ष्य चित्ते मुदितोऽस्मि सम्यक् ॥ १६॥ आद्यस्तु वैभारगिरि (:) प्रसिद्धो द्वितीयकः श्रीविपुलाचलाख्यः । रत्नाचल-स्वर्णगिरी ततो द्वौ ततस्तत ( : ) श्रीरुदयाभिधोऽद्रिः ||१७|| नगेषु चैतषु पुनर्नगर्यां श्रीवीरनाथप्रमुखान् जिनेन्द्रान् । श्रीगौतमादीनाण ( न् गण) धारिणश्च नत्वाऽन्यसाधूनभवं सुपुण्यः ॥१८॥
(त्रिभिः सम्बन्ध:)
Jain Education International
-
>
For Private & Personal Use Only
१०१
www.jainelibrary.org