________________
October-2007
शक्या नहि तेथी अर्थनो अनर्थ समझाणो छे. ने ते ज कारणथी पाशचन्द्रादिकें पण फलादिक अर्थ लखीने उत्सूत्रभाषण रूप अनर्थ कर्या छे. ए स्यात्पदनो अर्थ संपूर्ण थयो.
हवे पर शब्दनो अर्थ : ते गवेषणा करतां साधुनें परो - भिक्षुसमूहादन्यो गृहस्थः - पर, जे साधुओना समुदायथी अनेरो अर्थात् गृहस्थ ते बहुअट्ठिएण मंसेण वा = बह्वस्थिकेन मांसेन वा - घणा हाडवाला मांसे करीने, वा-अथवा, मच्छेण = मत्स्येन बहुकण्टकेन - घणा कांटावाला मच्छे करीने, उवणिमंतिज्जा = उपनिमन्त्रयेत् - आमन्त्रणा करे,
आउसंतो समणा ! = आयुष्मन् श्रमण ! - हे चिरंजीवी साधु !, अभिकंखसि = त्वमिच्छसि - तुमो इच्छसो, पडिगाहित्तए = प्रतिग्रहीतुं - ग्रहण करवानें, बहुअट्ठियं मंसं = अस्मद्गृहे बह्वस्थिकं मांसं - अमारा घरमां घणा हाडवालो मांस छे, एतप्पगारं णिग्योसं सोच्चा = तस्यैतत्प्रकारकं निर्घोषं श्रुत्वा - तेनो एवा प्रकारनो वचन सांभलीने, णिसम्म = निशम्य - मन साथें विचारी, से = सः साधुस्तं मांसं - ते साधु ते मांस प्रतें, पुव्वामेव आलोएज्जा = ग्रहणात् पूर्वमेवाऽऽलोकयेत् - ग्रहण कर्याथी पहेलो ज नजरें जोवे,
आउसो त्ति वा = आयुष्मन्नित्येवं -- हे चिरंजीवि ! एवा प्रकारे, वा = अथवा, भइणि त्ति वा =भगिनीति वा - हे बाई - ए प्रकारें, णो खलु मे कप्पति बहुअट्टितं मंसं पडिगाहित्तए = बह्वस्थिकं मांसं मम ग्रहितुं न कल्पते - घणा हाडकावालो मांस म्हारे ग्रहण करवा योग्य नथि - ए प्रकारें देनार प्रतें कहीने वलि कहे, अभिकंखसि मे दाउं = यदि त्वं मम दातुमभिकाङ्क्षसि - जो तु मने देवा इच्छे छे तो, जावतितं तावतितं पोग्गलं दलियाहि = यावन्मात्रं पुद्गलं तावन्मात्रं देहि - जेटलो मांस मात्र छे तेटलो दे, मा अट्ठियाई = अस्थिकानि मा देहि नाऽस्ति मे बहुना प्रयोजनं, - हाडकाओ म दे, म्हारे घणानो काम नथी.
“से सेवं वदंतस्स परो अभिहट्ट अंतो पडिग्गहगंसि बहुअट्ठियं मंसं परिभाएत्ता णिहटु दलएज्जा" !
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org