________________
अनुसन्धान ३४ समवसरणाद्योतन्नत्यश्रीदेवताव्रजसंस्तुताः, परमपदवीं सम्प्राप्ता ये माननीयजनाश्रिताः ॥२॥ वचनरचनासंश्लिष्टाशं ग्रामरामरागपवित्रितं, प्रणमत मनोऽभीष्टार्थाप्तिं भूरिपाठविचित्रितम् । शमरससुधावाक्यं पूर्ण जीतनीतिनिरूपकं, गणभृदुहि(दि?)तं श्रीसिद्धान्तं ध्वान्तवैरिसरूपकम् ।।३।। जिनपतिपादाम्भोजे भक्ता धारिणी तनुताच्छिवं, जिनमतजनासीष्टानादरासुकृतावहम् । सरलमनसां दत्ताधारा व्याधिरोधनकारिका, कलिमलभरभ्रान्तस्वान्तप्रान्तलोकनिकारिका ||४||
१९ - श्रीमल्लिनाथस्तुतिः ___(मेघविस्फूर्जिताछन्दः)" जिनेन्द्रं निस्तन्द्रं दुरि[त]तिमिरापायनाशाब्जहस्तं, घटाळू श्रीमल्लिं भवजलधिवातापिवैरिप्रशस्तम् । वहामश्चैनोऽन्तर्विशदतरभावेन हावेन मुक्तं, पवित्रां चारित्रश्रियमनुभवन्तं परानन्दयुक्तम् ॥१॥ जिनेन्द्राः कुर्युस्ते सपदि भवनिस्तारमारप्रहीणाः, सुरेन्द्राद्यैर्वन्द्याः प्रचुरतरचित्तेजसोऽतिप्रवीणाः । महानन्दप्रोद्यत्परमसुखसम्प्राप्तपुण्यप्रकर्षा, दरिद्रोद्यन्मुद्राविघटनघनाघातजातानुतर्षाः ॥२॥ जिनेन्द्रास्योद्भूतं भवतु भवभीतिप्रतीघातनाय, पुनः स्पष्टो दृष्टोत्कटचरटसङ्घातसंशातनाय । अनेकार्थाकीर्णं गमशमरमालीढमाधारभूतं, जनानां सिद्धिश्रीकमलमपयादूतिसङ्केतदूतम् ॥३॥ जिनेन्द्रोपास्तौ या चतुरतरधीवैभवव्यासमत्ता, मुनिश्राद्धव्याधिप्रमयसमयस्थापितैकाग्रचित्ता ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org