SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ नवेम्बर 15 विदध्यात्सङ्घस्यातुलकुश[ल]सन्दोहमूर्जस्वला सा, प्रभाविद्युत्तारा धरणदयिता हस्तिविङ्ख्याविलासा ||४|| २० - श्रीमुनिसुव्रतस्वामिस्तुतिः (शोभाछन्दः)20 जिनाधीशं वन्दे कुशलनिपुणधारीगम्यरम्यस्वरूपं, नमन्नाकिश्रेणीमुकुटपतितमालासुपूज्यं सुरूपम् । सुरेन्द्रैस्संस्तुत्यं चरणकमलं लक्ष्माणमुन्निद्रनेत्रं, भवाम्भोधौ मज्जजननिकरतरी तुल्यमेनोऽरिजेत्रम् ॥१॥ क्रियासुस्ते सार्वाः परमपदपुरप्राप्तये प्राज्यवीर्य, जगदुर्जेयश्रीतनयमदविनाशाप्तशौर्याः सधीर्यम् ।। प्रमाणोपेतश्रीसमवसरणभूसंस्थिताः स्वान्तशान्ता, निराधाराधाराः शिशुतरुणजराजीर्णभावेऽपि कान्ताः ॥२॥ कृतान्तः सार्वीयः सुरतरुसदृशश्चिन्तितार्थप्रदाता, मनोवृत्तेर्भक्त्या परमशुचितयाऽऽराधितः शंधिधाता । ददातु प्रज्ञां मां गलितकलिमलांशूकसत्कृत्यतूर्णा, महारेकोद्रेकच्छिदुरविदुरतातत्परः पुण्यपूर्णाम् ||३|| जगत्स्वामिध्यानाचरणसततधी: सज्जनानां श्रिये स्तादतिज्योति:शाली वरुण इति सुरो यः सुराणां पुरस्तात् । अभद्राणां श्रेणीलवनजवने वैज्ञानिकत्वं दधानः, सदानन्दी दीनात्तिहरणचतुरः स्मेरकीर्तिप्रतान:. ॥४॥ १६. प्रभोद्यज्झात्कारा इति वा पाठः । १७. नवहनसमं पातकामित्रजैत्रम् इति पाठान्तरम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229321
Book TitleVarddhamanakshara Chaturvinshati Jin Stuti
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherZZ_Anusandhan
Publication Year
Total Pages22
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size419 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy