________________
नवम्बर
१७ - श्रीकुन्थुनाथस्तुतिः
(हरिणीछन्दः)" जिनपदयुगं वन्दे मोहद्रुमप्रमयप्रधि, निरवधिगुणग्रामारामाद्रिजातटसन्निधिम् । शिवपुरपथप्रस्थानाश्वं व्यपोहितदुर्मति, प्रथिमशमथश्रीमत्कुन्थोः प्रसारितसन्मतिम् ॥१॥ जिनपरिवृढा गाढं गूढाध्वत: कलुषव्रजाऽपहतिचतुरा गोत्रोन्नत्यप्रथा प्रथनध्वजाः । मम विदधतां चेतःस्वास्थ्यं कषायहतात्मनः, शिवपदसुखे तेजःपुञ्जात्मका विवशात्मनः ॥२॥ गणधरवरैर्यनिष्पाद्यं तमोत्तरभास्कर, विगलितमदद्वेषोन्मादव्यलीककलाबलम् । भजत भविनो जैनं वाक्यं मरुत्तरुसत्फलम् ॥३॥ प्रवचनसुरः श्रीगन्धर्वस्तनोतु तनूमतां, नयनकुमुदानन्दी माद्यद्विवेकवचोवताम् । अतुलकुशलश्रेणी सम्यग्दृशामुपकारकः, पिशुनरसनादृग्दोषोत्थव्यथाऽर्णवतारकः ॥४॥
१८ - श्रीअरनाथस्तुतिः
(हरिणीछन्द:18) भगवदरनाथं नौमीशं देवराजनतक्रम, विदुरनिकराराध्यं देवं निष्ठिताघभरभ्रमम् । दुरितदहनस्वाहाकान्तं श्लेशलेशविनाशकं, विमलचरणज्ञानाधारं शुद्धपन्थप्रकाशकम् ॥११॥ जिनपतिगणास्ते भूयासुः श्रेयसां ततिकारका,
अवितथपथाख्यानप्रष्ठाः सारलक्षणधारकाः । १५. शस्त्रधारम् । _ *एक चरण तूटेल छे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org