________________
सकलमहाजनमानसमोहन निर्जितमानमनोभवमोहन । मोहमहारिसमूह तु जय० ॥ ३ ॥
विश्वपितामह निर्गतपातक कांतनमोजनिताऽमृतसातक । जातमहोदय देव तु जय० ॥ ४ ॥
j ( गुणमणिरोहणरोहण भूधर विनयनतामिमां (मा) नवकन्धर | बन्धुरदर्शन नाथ तु. जय० ॥ ५ ॥
काव्यम् ॥
धन्योऽहं जगतीतले जिनपते ! नाभेय ! नेतस्तरां ! प्राप्तोऽहं कृतकृत्यतां च भगवन् ! विश्वत्रयालंकृते ! ! संसारार्णवमद्य तीर्णमिव हे ! तन्मन्यमानो मुने ! नाथस्त्वं मयका यतः कलियुगे लब्धी लब्धः पुरा ||६||
छन्द : रासाडुदुः || आसाउरीरागेण गीयते ॥ विमलीकृतविमलाचलभूतल भूतलसद्गुणराजी रे । लोकालोकविभासनकेवल केवलदर्शन राजी रे वि० ||७|| भविकजनौघभवोद धितारक वारककर्म महारोरे ।
कुरु सुमतिं मम भगवन् ! जिनवर ! जिनवरमुख्य विचारे रे वि० ||८|| रूपविनिर्जितकमलानन्दन ! नन्दन नाभिमहीशो रे ।
भव्यजनावलिनिर्मलमानस - मानसहंस ! महेशो रे वि० ||९||
वृषभ ! वृषभराजाऽङ्कितविग्रह ! विग्रहहृच्छिवताते ! रे । देव ! विधेहि निजक्रमसेवां देवाऽञ्चितजिन ! भीतं रे वि० ||१०|
अथ काव्यम् ॥
नानावस्तुविसर्जने निपुणताभाजा मया निर्मिता मन्दारप्रमुखास्तथा तदितरे तत्प्रार्थनं तत्पराः ।
नैतेष्वस्ति शिवप्रदः परमिति ज्ञात्वा विधिस्त्वै (?) व सत्
तत्सिद्ध्यै विदधे विभो ! भवभृतां नाऽन्यः कथं त्वन्यथा ||११||
अढीयाबन्धः ||
वासववन्दितपादः नाशितसर्वविषादः ।
[7]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org