________________
June-2006
नमिमो नमीसरजिणं अनिलं च जसोहरं कयग्धं च । धम्मीसर सुद्धमई सिवकरजिण संवा द?)ण जिणिदं ॥१४॥ संपइनामं वंदे चउवीसइमं जिणं सिवं पत्तं । अहुणा उ वट्टमाणे कमेण थुणिमो जिणवरिंदे ॥१५॥ नमिमो रिसहजिणिदं, अजिअजिणं संभवं च तित्थयरं । अभिनंदणजिणचंद, सुमई पउमप्यह-सुपासं ॥१६।। चंदप्पहं च सुविहिं सीअलनामं जिणं च सेअंसं । वसुपुज्जं विमलं तह अणंत-धम्मं जिणं संति ॥१७॥ कंजिणं अरनाहं मल्लिं मुणिसुव्वयं च नमिनाहं । नेमि पासं वंदे चउवीसइमं जिणं वीरं ॥१८॥ सिरिपउमनाहनाहं वंदामी सूरदेवतित्थयरं । तइअं सुपासनामं सयंपहजिणं तहा तुरिअं ॥१९॥ सव्वाणुभूइदेवं देवसुअं उदयसामि-पेढालं । पुट्टिल-सयकित्तिजिणं मुणिसुव्वय-अममसामि च ॥२०॥ पणमामि निक्कसायं निप्पुलायं च निम्ममं तं च । सिरिचित्तगुत्तसामि समाहिजिण-संवरजिणिदं ॥२१॥ जसहर-विजयं मल्लं देवच्चायं अणंतविरिअं च । चउवीसइमं भइं इअ भाविजिणे नमसामि ।।२२।। वंदे वेअड्डेसुं सासयजिणचेइआण सतरसयं । तीसं वासहरेसुं वीसं गयदंतसेलेसु ।।२३।। दस कुरु-तरुसिहरेसुं तेसिं परिहीवणेसु तह असिई । वक्खारगिरिसु असिई पणसीई मेरुपणगम्मि ॥२४|| इसुआरगिरिसु चउरो चत्तारि नमामि मणुअसेलम्मि । नंदीसरम्मि वीसं कुंडल-रुअगेसु चउचउरो ॥२५॥ एवं गिरिकूडेसुं गिरिणइतरुसुं तरूण कूडेसु । इक्कारअहिअपणसय-सासयजिणभवण महिवलए ॥२६॥ बावत्तरिलक्खाहिअ-कोडी सत्तेव भवणभवणेसु । जिणभवणे उ असंखे, वंतरनगरेसु पणमामि ॥२७||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org