SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ 24 अनुसंधान-२८ . (१८) जातस्त्वं भुवनाधिपो यदि ततः किं सिद्धमेतावता प्राप्तो वा यदि निःस्वतां विधिवशात् तेनापि किं ते गतम् । तस्मात् तोष-विषादबन्धनमिदं व्याधूय संचिन्त्यतां ज्योतिर्यत्र लयं गते त्रिभुवनेऽप्यामा(भा?)समालोक्यते ॥१॥ भ्रातर्मोह ! विमुञ्च खेदमसमं ये राज्यवचा(?)र्गलां भित्त्वा धा(सा?)रधियो वनाय चलितास्तेषां न मल्लो भवान् । प्रज्ञाभिर्दृढकर्मपाशवलये(यो)च्छेदाक्षमास्त(स्त्व)द्भयाद् दाराद्यैर्बिसतन्तुभिर्निगडितास्तिष्ठन्ति ये ते वयम् ॥२॥ त्रैलोक्यं सकलं त्रिकालविषयं मा लोकमालोकितं (?) साक्षाद् येन यथा स्वयं करतले रेखात्रयं सालि । रागद्वेषभयामयान्तकजरालोकत्वलोभादयो नाऽलं यत्पदलङ्घनाय स महादेवो मया वन्द्यते ॥३॥ यो विश्वं वेद वेद्यं जननजलनिधेङ्गिनः पारदश्वा पौर्वापर्याविरुद्ध वचनमनुपमं निष्कलङ्कं यदीयम् । तं वन्दे साधुवन्धं सकलगुणनिधि ध्वस्तदोषद्विषन्तं बुद्धं वा वर्धमानं शतदलनिलयं केशवं वा शिवं वा ॥४॥ माया नास्ति जटा न चापि मुकुटं चन्द्रो न मूर्धावली खट्वाङ्गं न च वासुकिर्न च धनुः शूलं न चोग्रं मुखम् । कामो यस्य न कामिनी न च वृषो गीतं च नृत्यं पुनः सोऽयं पातु निरञ्जनो जिनपतिः सर्वत्र सूक्ष्मः शिवः ॥५॥ दग्धं येन पुरत्रयं शरभुवा तीव्रार्चिषा वह्निना यो वा नृत्यति मत्तवत् पितृवने यस्याऽऽत्मजो वा गुहः । सोऽयं किं मम शङ्करो भयतृषारोषात्तिमोहक्षयं कृत्वा यः स तु सर्ववित् तनुभृतां क्षेमङ्करः शङ्करः ॥६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229313
Book TitleSubhashit Sanchay
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherZZ_Anusandhan
Publication Year
Total Pages28
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size489 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy