________________
1)
जिनशासनाराधको जातः । यदुक्तम् .. .
त्वां सदाधिगुणधर्मरोपिणं. येऽरिहन्तरभयाय भेजिरे । तान् कदापि न भवाटवीपथे. दस्युवत् प्रतिरुणद्धि मोहराट् ॥ १ ॥ पवित्रः कुन्तलानाम प्रबन्धः पञ्चमः स्मृतः । चरिते स्तम्भनाथस्य, वाञ्छितार्थफलप्रदे ॥
(प्रबन्धः ६) सिद्ध्यन्ति सिद्धयः सर्वाः, स्तम्भनायकनामतः । अवाप्यते न कि यस्मात्, चिन्तामणिपरिग्रहात् ॥ १ ॥
वङ्गदेशे तामलिप्तीपुरे पुष्पशेखरो राजा । पुष्पवती प्रिया । स राजा राज्यं कुर्वन् पापोदयेन सर्वराजकार्येषु प्रमादी जातः । आलस्यत्वात् (अलसत्वात्) सर्वेषां द्विष्टश्च । किं बहु ?, यथा तथा कृत्वा स राजा राज्यान्निर्वासितः । अथ स देशाद्देशं रुलन् काष्ठविक्रयेण जीवं पालयन् एकस्मिन् दिने शमीवृक्षमूल मखनत् । तत्र विवरं विलोक्य प्रविष्टः । तत्र पथि व्रजन् नागपुरमेकमद्राक्षीत् । तत्परिसरे गङ्गापुष्करतडागपालीशिरसि अनेकदेवाराध्यमानं देवगृहमध्यस्थं पुराणपुरुषनाम देवबिम्बं अपश्यत् । स पुरुषः स्नात्रपूजास्तुतिभिराराधयामास त्र्यहं महद्भक्त्या । निराहारश्च कामं सम्भाल्य सर्वभक्तप्रत्यक्षं महता शब्देन घण्टानादपूर्वं सुप्तः । काले प्रबुद्धश्च पुनस्तं देवं प्रणतवान् । ततो देववैयावृत्यकारिभिर्देवैः साधर्मिकवात्सल्येन सबहुमानं स्तुत्यालापपूर्व देवप्रसाद पारिजातपुष्पं "भो भक्त! त्वं गृहाणेदं अजामरं ( अजरामरं) नाम' । "महाप्रसादोऽयं मे" इत्युक्त्वा गृहीतं तेन । देवैश्च तस्येत्यादिष्टं “भो ! देवभक्त ! इदं पुष्पं स्मरणीयं रिपुं दृष्ट्वा, यस्त्वां न मानयिष्यति तस्य मूर्धा स्फिरयिष्यति । स चेति लब्धप्रसादो देवप्रसादीकृतं देवप्रसादनामानमश्वमारुह्य तर्जनेनामुमश्वं वारमेकं हत्वा स्वनगरे स्वे सिंहासने स्वस्मादश्वादुत्तीर्य पुष्पं फेरणीयं गगनगत्या - ऽस्खलितप्रचारोऽस्तु" । ततस्तेन राज्ञा तथैव चक्रे । सर्वेऽपि प्रतीपभूपादयो लोकाश्च तत्पुरो विलपन्तो कुण्ठकण्ठनिहितकुठाराः तं शरणमीयुः । तेनाऽपि च राज्ञा धर्मविजयिना मुक्तास्ते सर्वेऽपि जीवन्तः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org