________________
September-2006
मुत्तावली व रइया गाहाली साहुकंठभूसाए ।
मुत्तावणिएण व पत्थिएण जयसिंहगणवइणा ॥६१॥ पंचकपरिहाणि प्रकरणं प्रधानमुनिजनहृदया-लङ्करणं श्रीमज्जयसिंहसूरिविरचितं श्रीमत्तीर्थकरप्रणीतसिद्धान्तोद्धृतं समाप्तमिति छ।
नमिऊण महावीरं गोयमसामि च जंबुणामं च । आलोयणाविहाणं वोच्छामि गुरुवएसेणं ॥१॥ आलोयण दायव्वा केवइ काला उ कस्स केणं वा ?। के अद्दाणे दोसा ? के य गुणा हंति दाणम्मि ? ॥२॥ कह दायव्वा य तहा ? आलोएयव्वं च किं [तहा?]गुरुणा ?! कह व दवावेयव्वा ? पच्छित्तफलं च दाराइं ।।३।। पक्खिय चाउम्मासे आलोयण नियम सा उ दायव्वा । गहणं अभिग्गहाणं पुव्वग्गहिए निवेएउं ॥४॥ एमेव उत्तिमटे संवेगपरेण सीयलेणावि । आलोयणावि देया जाणियजिणवयणसारेण ||५|| आगमओ सुयओ वा आगमओ छव्विहो विणिद्दिट्टो । केवलि-मणोसहि-चउदस-दस-नवपुची य बोधव्वे ||६|| कप्प-पकप्पधरो वि य आयारवमाइगुणगणोवेओ । सोहेइ भव्वसत्ते सोहीए जिणोवइट्ठाए |७|| निज्जुत्ती सुत्तत्थे पीठधरो विय किलिट्ठजोगोत्ति । काउं पडुच्च नेओ जीयधरो जो वि गीयत्थो ||८| दारं ॥ जाइकुलविणयनाणे दंसणचरणेहिं होइ संपन्नो । खंतो दंतु अमाई अपच्छयावी य बोधव्वे ॥९॥ सोहीए अभीएणं अपुणु करणुज्जएण दोसाणं । नो पडिवक्खजुएणं जमेस भणिओ अजोगोत्ति ॥१०॥ आकंपइत्ता अणुमाणइत्ता जं दिटुं बायरं च सुहुमं वा । ' छन्नं सद्दाउलयं बहुजणअव्वत्त तस्सेवी ॥११॥ दारं ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org