________________
फेब्रुआरी-2005
द्विबहुनिमित्तनिबन्धना विकल्पाः सञ्जायन्ते । उभयविवक्षा तु स्पष्टैवेति । अधिकरणविचारणायामप्येवमात्मपरोभयसन्निधानाभिधानं च सूपपद्यते । यदि वा यथायोगं प्रतिमावन्दनपूजनोद्यतस्य सर्वेषामपि व्रतानामाराधनोपपद्यते ।
I
नन्वेतत्तु मयाऽपूर्वमेव श्रूयते यद् व्रतानामप्याराधनं भवति पूजयेति चेत्, सत्यं भवत्येव । शृणु तावत् सावधानीभूय तदुपपत्तिम् । प्रथमं तावज्जिनपूजा-धिकारित्वमविरतसम्यग्दृष्टि देशविरतयोर्द्वयोरपि । तद्विधिश्च दशत्रिक-पञ्चाभिगमादिसत्यापनपूर्वक एव तत्र दश त्रिकाणि नैषेधिक्यादीनि नैषेधिकीत्रिकं १ प्रदक्षिणात्रिकं २ प्रणामत्रिकं ३ पूजात्रिकं ४ अवस्थात्रिकं ५ दिशात्रिकं ६ प्रमार्जनात्रिकं ७ वर्णादित्रिकं ८ मुद्रात्रिकं ९ प्रणिधानत्रिकं १० चेति । अभिगमपञ्चकं च सचित्तवर्जना - ऽचित्ताऽवर्ज-नैकशाटकोत्तरासङ्गकरण - मनएकत्वीकरण - ऽञ्जलिप्रग्रहभेदात् । तत्राद्यां नैषेधिकी जिनगृहद्वारं प्रविशन् करोति गृहारम्भाद्या श्रवस्थानवर्जनरूपाम् । प्रदक्षिणात्रिकं विदधता जिनगेहाशातनादिनिर्धारणादिरूपां सर्वतस्तत्सम्भालनां विधाय द्वितीयां तां विदधाति । भावपूजावसरे च तृतीयाम् । नैषेधिकीकरणतश्च त्रिगुप्तः पञ्चनिग्रहपरो भवति, शब्दादिविषयेषु न मनो विलयति, जिनगृहादितत्तत्कार्यं परमात्मस्वरूपं च विहाय न किमपि चिन्तयति । विकथाचतुष्क-मर्माभ्याख्याना - ऽप्रियाऽनृतादिवचनानि वर्जयति । वस्त्रकायादिशुद्धिं विधाय कण्डूयन- निष्ठीवनशृङ्गारचेष्टादिकं निषेधति । एवञ्च गुप्त्याद्याराधयत एव भावनैषेधिकी, अन्यथा शब्दोच्चारमात्रफला द्रव्यनैषेधिक्येव । तत्र प्रथमं जिनगृहद्वारे मूलगर्भगृहद्वारे चैत्यवन्दनकरणावसरे चेति नैषेधिकीत्रिककरणेन यथायोगं आश्रवद्वारनिषेधः प्रतिज्ञातस्तथा च पञ्चानामपि व्रतानां प्राणातिपात मृषावादा ऽदत्तादान-मैथुनपरिग्रहविरमणरूपाणामाराधनं भवति । भगवद्दिशां विमुच्य शेषदिक्त्रयमात्रस्यापि वर्जनेन षष्ठमपि दिग्विरमणव्रतं सत्यापितम् ।
" वपुश्च वसनं चैव मनो भूमिस्तथैव च ।
पूजोपकरणं न्याय्यं द्रव्यं विधिक्रिया तथा ||१||
5
१. अत एव श्रावकाणामपि द्वैविध्यं दर्शनश्रावक - व्रतश्रावकभेदात् । तत्र व्रतश्रावकस्तु पञ्चमगुणस्थानवर्ती, दर्शन श्रावकस्तु " से णं दंसणसावए भवति अभिगयजीवाजीवे स्वलद्धपुण्णपावे आसवसंवरनिज्जर किरियाहिगरणबंधमोक्खकुसले जाव अयमाउसो ! निथे पावयणे अट्ठे अयं परमठ्ठे सेसे अट्टे ||"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org