________________
अनुसन्धान ३९
|॥२४॥
कालिअमेहलिथेरं आणंदरक्खिअं तइअं (?) । तह कासवयं वंदे पासावच्चिज्जमुणिपवरं ॥२३॥ सिरिओ..... राया निक्खंतो पालिऊण वरचरणं । सव्वटुं जो पत्तो रायरिसिं तं च वंदामि वीरस्स इंदभूई तहग्गिभूअं च वाउभूइं च । मुणिव विउत्त-सुहम्मे मंडिअ-मोरीसुए वंदे ॥२५॥ वंदे अकंपिअं पुण गणहारि अयलभायरं चेव । मेअज्जं च पभासं वीरस्स[य] सन्चमुणिवंसं ॥२६।। वीरजिणपुव्वपिअरो देवाणंदा य उसभदत्तो अ। सिद्धिसुहं संपत्ते तेसिं वंदामि तिविहेणं ॥२७।। वरकुंडमुणिं दुमुहं, नर्मि च वंदामि निग्गई(इं) सुगई । पत्तेअबुद्धमुणिणो पसन्नचंदं च रायरिसिं ॥२८॥ वंदे वक्कलचीरिं अइमुत्तरिसिंचाखुड्डगं कुमरं । अज्जुणमालागारं लोहज्ज दढप्पहारिं च ॥२९।। वंदामि कूरगडुअं चउरो खवगे अ तावसे मुणिणो । गोअमदंसणबुद्धे दसपंचसए अ वंदामि वंदे सिवरायरिसिं दसन्नभदं च नंदिसेणमुणिं । मेअज्जमिलापुत्तं चिलाइपुत्तं नमसामि वंदामि मिआपुत्तं बहुपिंडिअ इंदनागकेवलिणं ! जाइसरं धम्मरुइं तेअलिपुत्तं सुबुद्धि च जिअसत्तुं पडिबुद्धं सुबुद्धिवयणेण जं च तं वंदे । पडिमादसणबुद्धं तं बंदे अद्दकुमरं च पेढालपुत्तयं तह वंदे अ सुदंसणं महासत्तं । गंगेअं जिणपालय धम्मरुई पत्तसव्वटुं जिणदेवं कपिलमुर्णि इसुआरनिवाइसाहुछक्कं च । संजयरायरिसिं नम-खत्तिअमुणिवं च हरिकेसि ॥३५॥
॥३०॥
॥३१॥
॥३२॥
11३३11
॥३४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org