________________
अप्रिल २००७
||३६||
||३७||
वंदे सीलयसूरि तह तस्स य भाइणिज्जकेवलिणो । वंदे सुबाहुकुमरं तयव्व तह नव य वरमुणिणो रोहं च पिंगलमुणि खंधगमवि तीसयं च कुरुदत्तं । अभयकुमारमुणिदं मेहकुमारं च वंदामि वंदे हलविल्लं साहुं सव्वाणुभूइनक्खत्ते । सीहं अणगारं तह धन्नमुणि सालिभद्दं च चंपाउ वीअभए गंतुं वीरेण दिक्खिओ जो उ । वंदे परमपयत्थं उदायणं चरमरायरिसिं
118011
॥४१॥
वंदे जंबूसामि पभवं सिज्जंभवं च जसभदं । संभूअविजय (यं) भद्द - बाहु सुअकेवलाभोगं एगं गुहाइ हरिणो बीअं दिट्ठि (ट्ठी) विसस्स सप्पस्स । तइअं च कूवफलए कोसघरे थूलभद्दं च चउरो सीसे सिरिभद्दबाहुणो चऊहिं स्यणिजामेहिं । रायगिहे सीएणं निअकज्जकरे नम॑सामि संपइगुरुं सुहत्थि अज्जमहागिरिगणि च वंदामि । पन्नवणासामेज्जं वंदे अ अवंतिसुकुमालं
॥४२॥
उस्सप्पिणीइ चरिमं दुप्पसहगणहरं च वंदामि । एए अत्रे अ तहा चंदणबालाइ समणीओ
||३८||
Jain Education International
||३९||
॥४४॥।
॥४५॥
वंदे कालिगसूरिं अज्जसमुदं च सीहगिरिसूरिं । धणगिरि समिअं वयरं वंदे तह अरिहदित्रगुरुं वंदामि वयरसेणि (णं) दुब्बलिआपूसमित्तआयरिअं । सूरिं च अज्जरक्खिअ वंज्झं तह खंदिलायरिअं देवड्ढिखमासमणा-दिअ मुणिगुणगणेहिं जे गणिणो । वंदे तव[] धणिणो जिणसासणभूसणे मुणिणो ॥ ४६ ॥ "पुक्खरवरदीवड्डे धायइसंडे अ जंबूदीवे अ । भरहेरवयविदेहे धम्माइगरे नम॑सामि "
For Private & Personal Use Only
॥४३॥
।।४७।।
||४८||
www.jainelibrary.org