________________
अप्रिल २००७
॥१०॥
विमलजिणतित्थदिक्खं महाबलं मुणिवरं च वंदामि । तं च पुणोवि सुदंसण - सिट्ठिमुणि वीरजिणसीसं अयलं विजयं भद्दं वंदे सुप्पभ सुदंसणं सिद्धं । आणंदनंदणं चिअ पउमं इअ अट्ठ बलदेवे रामं सुरत्तपत्तं निक्खतं रायछक्कमवि वंदे | जं मल्लिजिणसमीवे तं मल्लिजिणं सपरिवारं
॥११॥
सिद्धं विण्णुकुमारं खंधगसीसे नमामि जे सिद्धे । एगूणे पंचसए मुणिवस हे विजिअउवसग्गे
॥१३॥
॥१४॥
नेगम अट्टसहस्से सह घित्तूणं च कत्तिओ सिट्ठी । पव्वइओ तं वंदे सुकोसलं तह य कित्तिधरं किन्हास] सुए सिद्धे अट्ठ य अक्खोह- सागरप्पमुहे । तह रहनेमिं वंदे वंदे नेमिं सपरिअ (वा) रं
॥१५॥
जालि - मयालि-उवयालि - पुरिससेणे अ वारिसेणे अ । पज्जुन-संब- अनिरुद्ध - सच्चनेमी अ दढनेमी
॥१६॥
सित्तुंजयम्मि सिद्धे देवइपुत्ता य सिद्धिमणुपत्ता । ते वंदिऊण सिरसा गयसुकुमालं नम॑सामि ढंढणमणि च वंदे थावच्चापुत्तयं सहस्सेणं । पुरिसाणं संजुत्तं सुगमणगारं च तह वंदे पंचसयसाहुतं सिद्धं वंदे अ सेलगायरियं । सागर- सारणमुणिणो क (व ? ) च्छल्लं नारयं वंदे नारयरिसिपामुक्खे वीसं सिरिनेमिनाहतित्थम्मि | पन्नरस पासतित्थे दस सिरिवीरस्स तित्थम्मि पत्ते अबुद्धसाहू नमिमो जे भासिउं सिवं पत्ता । पणचालीसं रिसिभासिआई अज्झयणपवराई वंदे दमयंतमुणि बलदेवसुधं च कुज्जवारययं । पंच य पंडवमुणिणो सपरिकरं केसिकुमरगणि
॥१२॥
Jain Education International
For Private & Personal Use Only
॥१७॥
॥१८॥
।। १९ ।।
॥२०॥
॥२१॥
॥२२॥
5
www.jainelibrary.org