________________
'हीरसौभाग्यम् 'नी स्वोपज्ञवृत्तिमां प्रयुक्त तत्कालीन गुजराती-देश्य शब्दो
छे.
'हीरसौभाग्यम्' संस्कृत महाकाव्यना कर्ता देवविमल गणीजीए तेना पर 'सुखावबोधा' (वि.सं. १६७१) नामे स्वोपज्ञवृत्ति रची छे. ९७४५ श्लोकसंख्यानं कलेवर धरावती प्रस्तुत वृत्ति टीका अनेकधा विशिष्ट छे. तेमां बे बाबतो नों धपात्र छे. एक, टीकाकारे अनेक शास्त्रोमा अवगाहन करी विशाळ संदर्भ सागरमांथी संस्कृत, प्राकृत गुजराती देश्य भाषानां सूक्तिमौक्तिकोनुं चयन कर्तुं छे; बीजुं, पोताना समयना केटलाक गुजराती - देश्य भाषाना शब्दोने टीकामां प्रयोज्या छे.
सामाजिकता तथा भाषाशास्त्रनी दृष्टिए प्रस्तुत टीका निःशंक रीते अभ्यसनीय
उपकंठे तटपार्श्वे
स्त्रीकटया अग्रेतनप्रदेश:
शमी
कृष्णलता
बन्धुकानि
सर्वोत्तममणिः
कुटजा गिरिमल्लिका:
छाया
शिरसा
तृणानामुन्मूलनम्
चतुराशी
चर्मदण्डः
गर्भगेहा अपवरकाः
Jain Education International
कांठा
पेडू
खेजडी
कालीवेलि
वि(ब) पोरियां
नगीनो
कुडउ
छांहडी
माथासिरऊ
नींदण
चहुटा
चाबखो
उरडा
डॉ. प्रह्लाद. ग. पटेल
वडनगर
[5]
For Private & Personal Use Only
१.५३
२.४६
३.४
३.४
३.१७
३.५५
४.२६
४.३२
४.४९
४. १४५
५.१६
५.४०
५.६१
www.jainelibrary.org