________________
अनुसंधान - १६ • 12 मृगमदभरप्रोद्यच्चन्द्रैर्भृशं सुरभीकृतैः सितरुचिसमस्वच्छैश्चीरैविराजितविग्रहाः ॥५३॥
प्रविजितमनोजन्मानः स्वैर्मनोरमविग्रहे निखिलसुगुणैर्युक्ता मुक्तास्तमोवृजिनव्रजैः । जिनवरवचोवृन्दं शृण्वत्यजस्रमनुत्तरं परमसुधियः श्रद्धाभाजो मुखाद् व्रतिनां विभोः ॥५४॥ |
निजवितरणैर्येषां कल्पद्रुमा इव धिकृतात्रिदिवनिलयं जग्मुर्मन्ये प्रणश्य भुवस्तथा । सकलसुखदं वर्यं तुर्यव्रतं प्रतिपालयन्त्यसममहिमं यत्र श्राद्धाः सुदर्शनसाधुवत् ॥५५॥
कठिनकर्मवातोद्भेदप्रवीणमलं तपः
tall
.
पटलमतुलं श्रद्धावन्तस्तपन्ति मुदां भरात् । दुरितकदलीकन्दच्छेदप्रधानकुठारिकां
विशदचरिता यत्र श्राद्धा भजन्ति सुभावनाम् ॥५६॥| इति पञ्चभिः काव्यैः श्राद्धवर्णनम् ॥
अथ श्राद्धीवर्णनम् -
शिरोभाल श्रोत्रम्बकमुखरदोद्यनिगरणस्फुरद्वक्षो बाहाकरकरशिखांह्निप्रभृतिषु । परिष्कारव्रातं विविधवसुकार्तस्वरकृतं - दधत्यो द्योतन्ते नलिननयना यत्र शतशः ॥५७॥
लसद्वक्षोजन्मद्वयकपटकुम्भस्थलयुता वरस्वर्ण श्रोत्राभरणयुगघण्यतिसुखमाः । कलापव्याजेनानघतनुकघण्टालिकलिता निजप्राणाधीशाङ्कुशवरवशा दीप्रदशनाः ॥५८॥ प्रवेणीलाङ्गलाः कमणरुचिरन्यासनिपुणाः । सुधाज्योतिर्वक्त्राः करटिललना भान्ति सततम् । सुसिन्दूरस्त्रे [ हो ] त्करपरिविलिप्तस्वकशिरः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org