________________
अनुसंधान - १६ • 11
निरीक्ष्य पार्श्वे सरसः समुद्रताः कारस्करा इत्यवधार्यते बुधैः ॥४७॥
क्षीराज्यदघ्नां सलिलाधिनायकाः स्वश्यामतानिर्जितषट्पदश्रियः । सद्वाव (ल?) धिघ्राणविषाणलोचनाः नित्यं महिष्यः प्रविभान्ति यत्र ताः ॥ ४८ ॥
-
क्षीरक्षीरजपादनीरहविषां येषामिहार्थो भवेदानेया स्वकधाम्नि तैरियमिति प्रज्ञापनार्थं स्फुटम् । वक्षोजन(न्म)स्पृ[श]त्पयोनिधिमितान् देवः पयोजासनो यस्यां सा महिषीततिः शितितनुर्यत्राऽतिविभ्राजते ॥ ४९ ॥ यस्यां पीनमधश्चतुः परिलसद्वक्षोरुहैः संयुतं पातालात् किमथानिनीषुरुरगं क्ष्माभारभुग्नं बहिः । कृत्वाऽधो निजमाननं प्रतिदिवा दन्तैः खनन् काश्यपीं पीयूषाशन भर्तृसिन्धुर इवाऽज्ञायि प्रबुधै ( है ) र्जनैः ॥५०॥ खादत्रेव तृणाद्यसारनिचयं पाथः पिवन्नात्मना यादृक् तादृगलं परोपकृतये दक्षो महिष्युत्करः । मर्त्यानां वितरत्यमेयसुपयो यत्राभिरामे श्रिया तद्वासी ह्युपकारकृद् यदि जना (न)श्चित्रं न तन्मे भवेत् ॥५१॥ इति पञ्चभिः काव्यैर्महिषीवर्णनम् ॥
अथ श्राद्धवर्णनम् । यथा-
शिवसुखकरं सम्यक्त्वेनाश्रितं व्रतपञ्चकं प्रथममणुकं मुक्तेर्बीजं तथा च गुणत्रिकम् । भवभयभिदादक्षं शिक्षाव्रतस्य चतुष्टयं दधति सकले धर्मे दार्यं यके परमार्हताः ॥५२॥
वरत[र]मणीस्वर्णश्वेतोत्करैर्निभृताश्रया अभिनवपरिष्कारव्रातैरलङ्कृतमूर्तयः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org