________________
आटली नोंध आ पद्यो माटे परती छे. अर्थो बराबर स्पष्ट थाय ए माटे संपादके दरेक पद्यमां ते ते शब्दो उपर नंबरो राखेला छे अने आ नंबरो दरेक पद्यमा जुदा जुदा मूकेला छे.
वाचको भगवान-वीतरागदेवनी भक्तिधारा पोतामां कोई विशेष गुणनी प्राप्ति माटे प्रयत्न करे एवी ज एक इच्छाथी आ पद्योने प्रकाशमां मूकुं छु. प्रयल विना विशेष गुणनी प्राप्ति थती नथी अने एवा प्रयत्न माटे भक्ति एक निमित्त रूप छे.
तमालनीलच्छविपिच्छिलाङ्गः सिद्धान्तमुद्रासहितो मनोज्ञः ।
जीयाज्जिनेन्द्रः प्रभुपार्श्वनाथः सिद्धान्तमुद्रासहितो मनोज्ञः ॥१॥ १. पिच्छिलाङ्गः व्याप्तवपुः । २. सिद्धान्तमुद्रासहितः सिद्धान्तश्च मुच्च मुद्हर्षः रा-दानम् , तेन सहितः प्रधानः । (अर्थात् सिद्धान्त-मुद्-रा एतैः सहितः)। ३. अन्तं मरणम् तस्य मुद्रा (अन्तमुद्रा) ता [ ताम् ] स्यति विनाशयति इति (सः अर्थात् अन्तमुद्रासः ) सिद्धः प्रसिद्धः अन्तमुद्रासो यस्य सः (अर्थात् सिद्ध-अन्तमुद्रा-सहितो)। ४. मनो वर्जितमुक्तत्वात् (?) ॥१॥
वरेण्यलावण्यनिधे ! विधेहि सदा महानन्दमहासुखानि ।
प्रभावभङ्गीभरितत्रिलोक ! सदामहानन्दमहासुखानि ! ॥२॥ १. महानन्दमहासुखानि - परमपदसुखानि (महानन्दो मोक्षः निर्वाणम् "महानन्दोऽमृतं सिद्धिः कैवल्यमपुनर्भवः" देवाधिदेवकाण्ड श्लो-७४ अभिधानचिंतामणि) (कर्मपदम्) । २. प्रभावभङ्गीभरितत्रिलोक! महिमाविलासभरितविश्व ! (प्रभावभङ्गी महिमाविलासः तेन भरितः त्रिलोकः येन सः, तस्य सम्बुद्धौ)। ३. सदामहानन्दमहासुखानि-सतां शिष्टानाम् ये आमाः रोगाः तान् हन्ति स सदामहा । आनन्दो हर्षः (मह:)-उत्सवः तयोः असवः प्राणा: तेषां खानिः (सत्-आम-आनन्द-मह-असु-खानि) (एतदपि सम्बोधनकवचनम्) ॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org