________________
अनुसन्धान ४३
भूतदोषकलुषस्य जायते मानसस्य विकृतिः शुचेरपि ।
सन्निपातपतितस्य दृश्यते धीमतोऽपि विकलं हि चेष्टितम् ॥ १३ ॥ २२३
मानसे च विमलत्वमीयुषि क्षान्तिशान्तिकरुणाभिरावृतः । सद्विवेकसुहृदा परिस्कृ (ष्कृतः सम्मदः सरभसं विजृम्भते ॥ १४ ॥ २२८
प्रसन्नस्याऽस्तसङ्गस्य वीतरागस्य योगिनः । वृद्धिहेतुकलाभ्यासाद् भूतसिद्धिः समेधते
योऽजित्वा पवनं मोहाद् योगं युञ्जीत योगवित् । अपक्वघटमारुह्य सागरं स तितीर्षति
अङ्गप्रत्यङ्गदेहांल्लघयति सुतरां स्वेच्छया वर्द्धयेच्च स्पृष्ट्वा लोष्टादि सर्वं व्यपनयति गदानौषधीकृत्य सद्यः । स्वच्छन्दं पर्वतादश्चलयति सपदि स्थापयेच्चापि कामं पृथ्वीसिद्धौ तदेतज्जनयति जनताश्चर्यमध्यात्मसिद्धः शस्त्राघातपरम्परां जलभरे रेखामिवामीलयेत् सर्वोपद्रवविद्रवं वितनुते तोयाभिषेकक्रमात् । धातून् काञ्चनतां नयेदपि शकृन्निष्ठ्यूतमूत्रादिभि - योगी सिद्धिगते जले तदखिलं चित्रं समासूत्रयेत् देशैः कालैर्व्यवहितमपि व्यज्यते वस्तु दूराद् उद्योत श्रीः प्रसरति तमः स्तोममुच्छिद्य सद्यः । सञ्जायन्ते तुहिनशिशिराश्चन्द्ररश्मेर्मयूखास्तेजः शुद्धौ भवति दहनः किञ्च निर्देशवर्ती
३१
१. मानुषस्य । २. क्षुद्रोपद्रव ।
Jain Education International
For Private & Personal Use Only
।। १५ ।। २२५
।। १६ ।। २२६
।। १९ ।। २२९
चेतोवृत्त्या वाञ्छितं याति देशं दूरादुक्तां वाचमुच्चैः शृणोति । स्वैरं देहानाविशेदुत्सृजेद्वा वायोः सिद्धौ सर्वमेतद् विधत्ते ॥ २० ॥ २३० शून्यं धातुर्जायते व्योमसिद्धौ तस्यां सत्यां सिद्धयस्ताः समस्ताः । उच्चैः किंच न्यञ्चिताशेषविश्वं तस्याऽवश्यं स्यात् परं धाम वश्यम्
॥ २१ ॥ २३१
।। १७ ।। २२७
।। १८ ।। २२८
www.jainelibrary.org