________________
३०
ऋतूनामानुगुण्येन प्रायशः सर्वधातुषु । क्षय- वृद्धी ततः कार्या ऋतुभावविभावना
चैत्रे प्रधानं जलमामनन्ति समीरणं गौणमुदाहरन्ति । वैशाखमासे जलमेव मुख्यं 'ज्येष्ठेऽम्बु मुख्यं दहनं तु गौणम् ॥ ३ ॥ २१३
आषाढमासे सलिलं प्रधानं तेजस्तु गौणं परिकीर्तयन्ति ।
I
।
तेज: पुन: श्रावणिके प्रधानं, जलं तु गौणं गणयन्ति सन्तः । ४ ॥ २१४ तेजो भवेद् भाद्रपदे प्रधानं तथाऽऽश्विने वायु-जले तु गौणे तत् कार्तिकेऽपि प्रथमं वदन्ति वायुं पुनर्गौणतया गृणन्ति स्यान्मार्गशीर्षे पवनं प्रधानं तेजस्ततोऽनन्तरमप्रधानम् ।
।। ५ ।। २१५
षड्भिः कलाभिः प्रथमोदिताभि अन्याभिरभ्यासवशंवदाभिः स्वैरं समीरोऽभ्युदयं बिभर्ति
ततः कर्माभ्यासाद् भवति खलु भूतेषु समता चिरस्थायी कायः सकलगदकन्दव्यपगमः । शकृन्मूत्राल्पत्वं वलिपलितनिर्मूलनविधिः प्रसत्तिः सौरभ्यं द्रुतकनककल्पा घुतिरपि १. ज्येष्ठेऽपि तद् वह्न्न्यनिलौ तु गौणौ
पौषे पुनर्मासि वदन्ति सन्तः समीरवीरस्य धुरन्धु (न्ध ) रत्वम् || ६ || २१६ माघे मासे मातरिश्वा प्रधानं गौणे तेज:- पाथसी तु प्रथे । वल्गत्युच्चैः फाल्गुने वायुराढ्य - स्तस्मात् तोयं गौणभावं बिभर्ति ॥ ७ ॥२१७ यथैव ब्रह्माण्डं बहिरखिलमुल्लेखमयते
तथैवाऽन्तः पिण्डं सकलमिदमस्त्येव नियतम् । तदेवं धातूनां चयमपचयं चापि सुचिरं विचिन्त्यौचित्येन प्रगुणयति कर्माणि मतिमान् इह हि तुहिनभानुः पूर्विकाभिः कलाभि र्जनयति धरणि श्रीपुष्टिमष्टाभिराभिः । तदनु च चरमाभिस्ताभिरन्तःशरीरं भवति सलिललक्ष्मीवृद्धिसम्बन्धबन्धुः
Jain Education International
1
मार्च २००८
॥ २ ॥ २१२
-
र्भानोर्बृहद्भानुरुपैति वृद्धिम् ।
पाठ: । २. प्रवेकं
For Private & Personal Use Only
।। ८ ।। २१८
॥ ९ ॥ २१९
।। १० ।। २२०
॥ ११ ॥ २२१
= पाठः । ३. इह तु ।
www.jainelibrary.org