________________
जून २००९
१३
अह भणइ वड्ढमाणो गोयम ! सच्चं कहेइ आणंदो । ता कह पायच्छित्तं अरिहइ सो निरवराहो वि ॥११९।। तं पुण विचित्तछउमत्थनाणआवरणजोगओ इत्थं । जाओ पच्छित्तऽरुहो, आलोएसु ता तुमं सम्मं ॥१२०।। तह खामसु गंतूणं आणंदं सावयं सयं[तं] तु । ता विणएण पडिच्छिय गोयमसामी कुणइ सव्वं ॥१२१।। आणंदो निव्विग्धं सीलव्वयं गुणव्वयाई पालेउं । फासित्ता पडिमाओ उवासगाणं समग्गा वि ॥१२२|| मासं च कयाणसणो पज्जंते सुद्धचित्तपरिणामो । वीसवरिसाइं सावयपरियायं पूरिउं सयलं !।१२३।। सोहम्मदेवलोए सोहम्मवडिंसगस्स ईसाणो । अरुणविमाणाहिवई चउपलियाओ(ऊ) सुरो जाओ ।।१२४॥ तत्तो चओ स जम्मं महाविदेहम्मि उत्तमकुलम्मि । पाविय, भोगसमिद्धिं पढमवए चेव चइण ॥१२५।। पव्वज्जं निरवज्जं सम्मं परिवालिऊण कम्मखए । उप्पाडिऊण केवलनाणं सिज्झिस्सइ महप्पा ॥१२६।।
आणंदश्रावककथानकं समासम् । छ ।
शुभं भवतु लेखक - पाठकयोः ॥छ।। २ - [सिरिकामदेवसावगकहाणयं]
अंगा जणवय, चंपा, जियसत्तू कामदेवो कोडुबी । भद्दा भज्जा तह पुनभद्दनामं च उज्जाणं ॥१२७|| छक्कोडीओ निहाणे वुड्ढीए छच्च, छच्च वित्थारे । छच्चेव वया दसगो-सहस्समाणेण उ वएण ।।१२८॥ वीरजिणसमोसरणं तस्स समीवम्मि धम्मपडिवत्ती । पन्नरसम्मि य वरिसे गिहभारं जिट्ठपुत्तम्मि ॥१२९।। निक्खविऊणं पोसह-सालाए वीरधम्मपत्ति । पडिमापडिवनस्स य पच्छिमपहरम्मि राईए ॥१३०॥ मिच्छद्दिट्ठिसुरेणं पिसाय-करि-भुयंग-भूयकरणेहिं । अच्चंतभीसणेहिं कमसो उवसग्गकरणेणं ॥१३१।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org