________________
अनुसन्धान ४६
अभयोऽथ निजं कञ्चित्, प्रद्योतसदृशं नरम् । उन्मत्तमकरोत्तस्य, प्रद्योत इति नाम च ॥७६॥ ग्रहिलोऽयं मम भ्राता, पुरे भ्राम्यति सर्वतः । सज्जीकार्यों मयाऽयं त-दित्यवादीज्जनेऽभयः ॥७७|| नयामि वैद्यगेहेऽमु-मितिच्छद्मपरोऽन्वहम् । रटन्तं मञ्चकारूढं, स तं निन्येऽभयो बहि: ॥७८|| उच्चैः स्वरं स चोन्मत्तो, नीयमानश्चतुष्पथे । प्रद्योतं मां हरत्येष, इत्युदश्रमुखोऽरटत् ॥७९॥ ययौ नृपोऽपि तत्रैकः, प्रच्छन्नं सप्तमेऽहनि । बबन्धे चाऽभयभटैः, कामान्धः सिन्धुरो यथा ||८०॥ वैद्यगेहे नयाम्येनं, जल्पतेत्यभयेन सः । जहे पुरस्य मध्येन, सपर्यो दिवा रटन् ॥८१॥ प्रतिक्रोशं पुरो मुक्तै-र्वाजिभिः करभैरथैः । नृपं राजगृहं निन्ये-ऽभयस्तं भयवर्जितः ॥८२॥ अभयः श्रेणिकस्याऽग्रे, निनायोज्जयिनीपतिम् । अधावत्तं प्रति क्रुद्धः, कृष्ट्वाऽसि श्रेणिको नृपः ॥८३।। सम्बोध्य मगधाधीश-मभयो नीतिवित्ततः । प्रद्योतं प्रेषयामास, सत्कृत्य स्वपुरं प्रति ।।८।। सुधर्मस्वामिपादाना-मन्तिके कश्चिदन्यदा । प्रव्रज्यामाददे काष्ठ-भारिको भवभीरुकः ॥८५॥ विहरन्तं पुरे पौराः, पूर्वावस्थाऽनुवादतः । उपाहसन्नमुं सोऽपि, विहारार्थे जगौ गुरून् ॥८६।। अन्यत्राऽथ विहाराय, पृष्टो गणभृताऽभयः । पृच्छंचाऽयं विहारस्य, हेतुं तं ज्ञापितोऽमुना ॥८७॥ स प्रणम्येत्ययाचिष्ट, दिनमेकं प्रतीक्ष्यताम् । तदूर्ध्वं भगवत्पादै-य॑थारुचि विधीयताम् ।।८८॥ भाण्डागारात्ततः कृष्ट्वा, रत्नकोटित्रयीमयम् । दास्याम्येतामेत लोकाः, पटहेनेत्यघोषयत् ॥८९।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org