________________
'अंगविज्जा' में जैन मंत्रों का प्राचीनतम स्वरूप
महापुरिसदिण्णाए भगवईए अंगविज्जाए सहस्सवागरणाए खीरिणिविरणउदुंबरिणिए सह सर्वज्ञाय स्वाहा "सर्वज्ञानाधिगमाय स्वाहा” “सर्वकामाय स्वाहा सर्वकर्मसिद्ध्यै स्वाहा'।
७१
क्षीरवृक्षच्छायायां अष्टमभक्तिकेन गुणयितव्या क्षीरेण च पारयितव्यम्, सिद्धिरस्तु । भूमिकर्मविद्याया उपचार: - चतुर्थभक्तिकेन कृष्णचतुर्दश्यां ग्रहीतव्या, षष्ठेन साधयितव्या अहतवत्थेण कुससत्थरे १ ॥
(२) " णमो अरहंताणं, णमो सिद्धाणं, णमो आयरियाणं, णमो उवज्झायाणं, णमो लोए सव्वसाहूणं, णमो आमोसहिपत्ताणं, णमो विप्पोसहिपत्ताणं, णमो सव्वोसहिपत्ताणं, णमो संभिन्नसोयाणं, णमो खीरस्सवाणं, णमो मधुस्सवाणं, णमो कुट्ठबुद्धीणं, णमो पदबुद्धीणं, णमो अक्खीणमहाणसाणं, णमो रिद्धिपत्ताणं, णमो चउदसपुव्वीणं, णमो भगवईय महापुरिसदित्राए अंगविज्जाए सिद्धे सिद्धासेविए सिद्धचारणाणुचिन्ने अमियबले महासारे महाबले अंगदुवारधरे स्वाहा । "
छठ्ठग्गहणी, छठ्ठसाधणी, जापो अठ्ठसयं, सिद्धा भवइ २ ॥
(३) णमो अरहंताणं, णमो सिद्धाणं, णमो महापुरिसदिण्णाय अंगविज्जाए, णमोक्कारयित्ता इमं मंगलं पयोजयिस्सामि, सा मे विज्जा सव्वत्थ पसिज्झउ, अत्थस्स य धम्मस्स य कामस्स य इसिसस्स आदिच्च- चंद णक्खत्त-गहगणतारा-गणाण जोगो जोगाणं णभम्मि य जं सच्चं तं सच्चं इथं मज्झं इध पडिरूवे दिस्सर, पुढवि- उदधि-सलिल - अग्गि- मारूएसु य सव्वभूएस देवेसु जं सच्चं तं सच्चं इध मज्झ पडिरूवे दिस्सउ |
पवत्तउ ।।
अवेतु माणुस सोयं दिव्वं सोयं पवत्तउ । अवेउ माणुसं रूवं दिव्वं रूवं अवेउ माणुसं चक्खुं दिव्यं चक्खू पवत्तउ । अवेउ माणुसे गंधे दिव्वे गंधे पवत्तड । । अवेउ माणुसो फासो दिव्वो फासो पवत्तड । अवेउ माणुसा कंती दिव्वा कंती पवत्तउ ।। अवेउ माणुसो बुद्धी दिव्वा बुद्धी पवत्तउ । अवेउ माणुसं जाणं दिव्वं जाणं पवत्तर ||
एएस जं सच्चं तं सच्चं इध मज्झ पडिरूवे दिस्सउ त्ति, णमो महतिमहापुरिसदिण्णाए अंगविज्जा जं सच्चं तं सच्चं इध मज्झ पडिरूवे दिस्सउ णमो अरहंताणं, णमो सव्वसिद्धाणं, सिज्झंतु मंता स्वाहा ।
एसा विज्जा छठ्ठग्गहणी, अठ्ठमसाधणी, जापो अठ्ठयं ।
(४) णमो अरहंताणं, णमो सव्वसिद्धाणं, णमो सव्वसाहूणं, णमो भगवतीय महापुरिसदिण्णाय अंगविज्जाय, उभयभये णतिभये भयमाभये भवे स्वाहा ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org