________________ Vol. 1-1995 श्रीषार्थनाग विरचित... यद्वन्न तृषः शान्ति-र्जलं विना नक्षुधो विना ऽन्नेन / जलदं विना न सलिलं न, शर्म धर्मादृते तद्वत् // 6 // सत्स्वामी सन्मित्रं, सहन्धुः सत्सुतः सत्कलत्रं च / सत्स्वजनः समृत्यो धर्मादन्यदपि सत्सर्वम् / / 6 / / अतिनिर्मला विशाला, सकलजनानन्दकारिणी प्रवर / कीर्तिर्विदया लक्ष्मी-धर्मेण विजृम्भते भुवने // 66 // आरोग्यं सौभाग्य, धनाढ्यता नायकत्वमानन्दः / कृतपुण्यस्य स्यादिह, सदा जयो वाञ्छिताऽवाप्तिः / / 6 / / सरभससुरगणसहितः, सुरयोषिजनितनृत्यसङ्गीतः / सुरलोके सुरनाथो, भवति हि धर्मानुभावेन // 6 // न करिष्यसि चेद्धर्म, पुनराप्स्यसि दुर्गतिं विशेषेण / दहनच्छेदनभेदन-ताडनरूपाणि दुःखानि // 65 // गच्छद्भिरपि प्राणै-बुद्धिमतां तन्न युज्यते कर्तुम् / उभयत्र यद्विरुद्धं, दीर्घभवभ्रमणकृदपथ्यम् // 7 // अविवेकिनां नराणां, पुनरिह जननं पुनर्भवे न्मरणम् / कुर्वन्ति पण्डितास्तद् भूयोऽपि न भूयते येन // 71 // कुरु भक्तिं गुणजगदीशे, सदागमे गुरुषु विदिततत्त्वेषु / अपवर्गप्रति रागं; संसारोपरि विरागं च // 72 // तत्किमपि कुरु विदित्वा, सद्गुरुतो ज्ञानमुत्तमं ध्यानम् / यत्र न जरा न मरणं, न भवं न च परिभवो न संक्लेशः। योगक्रियया ज्ञानात्, ध्यानादासादयते मुक्तिः // 74|| मत्वैवं निस्सारं, संसारमनित्यतां च जगतोऽस्य / ज्ञानयुतं ध्यानं कुरु, लभसे येनाक्षयं मोक्षम् // 7 // इति पार्श्वनागविरचित-मनुशासनमात्मानो विभावयताम् / सम्यग्भावेन नृणां, न भवति दुःखं कथञ्चिदपि // 76 / / यङ्लचत्वारिंशत्, समधिकवत्सरसहस्रसङ्यायाम् / भाद्रपदपूर्णिमास्यां बुधोत्तरा भाद्रपदिकायाम् / / 77 // // इति श्री आत्मानुशासनं समाप्तम् // Jain Education International For Private & Personal Use Only www.jainelibrary.org