________________
Vol. I-1995
१८. स्थानां समवायांग, सं० मुनि जम्बूविजयजी, श्री महावीर जैन विद्यालय, बम्बई १९८५, पृ० ३३८.
१९. ज्ञान मात्र प्राधान्याभ्युपगमपरा ज्ञाननयाः । जैनतर्कभाषा, सं० दलसुख मालवणिया, सरस्वती पुस्तक भंडार, अहमदाबाद १९९३, पृ० २३.
२०. क्रिया मात्र प्राधान्याभ्युपगमपराश्च क्रियानयाः || जैनतर्कभाषा,
२१. प्राधान्येन शब्द गोचरत्वाच्छब्द नया: । जैनतर्कभाषा, पृ० २३. २२. प्राधान्येनार्थगोचरत्वादर्थ नयाः ॥ जैनतर्कभाषा, पृ० २३.
नपरिचार
पृ० २३.
२३. सव्वनयान अनुमए रमेज्जा संजमे मुनी ॥
उत्तराध्ययनसूत्र, सं० मुनि जम्बूविजयजी, श्री महावीर जैन विद्यालय, बम्बई १९७७, ग्रन्थांक १५, ३६.२४९, पृ० ३२६. ( यहाँ अर्धमागधी भाषा अनुसार शब्द-रूप लिया गया है।)
२४. समूला पत्ता, से जहा- नेगमे, संगेहि, ववहारे, अज्जुसुते, सदे, समधि
एवंभूते
ठाणंगसुत, सं० मुनि जम्बूविजय, श्री महावीर जैन विद्यालय, बम्बई १९८५, पृ० २२५.
२५. सत मूलणया पण्णत्ता तं जहा- गमे, संगहे ववहारे, उज्जुए, सदे, समधिरुदे एवंभूते।
1
नन्दीसूत अनुबोगदाराई, सं० पं० बेचरदास दोशी, श्री महावीर जैन विद्यालय, बम्बई १९७८ ५० २०४.
२६. वही
२०. तिष्टं सणयानं अणुओमदारसुत, पृ० ७०.
२८. प्रमाणनयैरधिगमः । नैगमसंग्रहव्यवहारशब्दनयाः आदशब्द द्वित्रिभेदी तत्त्वार्थाधिगमसूत्र क्रमश: १६, १-३४१-३५.
1
२९. तत्त्वार्थाधिगमसूत्र - १.६.
३०. स्वार्थाधिगमसूत्र- १.३४.
३१. स्वार्थाधिगमसूत्र- १.३५.
३२. नैगमसंग्रहव्यवहारसूत्रशब्दमभिभूता नवाः ॥ सर्वार्थसिद्धि, सं० पं० फूलचंद्र सिद्धान्तशास्त्री, भारतीय ज्ञानपीठ प्रकाशन, नई दिल्ली १९९१, १.३३.
३३. अत्राह किमेते तन्त्रान्तरीया वादित आहोस्वत्स्वतन्त्रा । एव चोदक पक्ष ग्राहिणो मतिभेदेन विप्रधाविता इति । आलोच्यते- नैते तन्त्रान्तरीया नापि स्वतंत्रा मतिभेदेन । विप्रधाविताः । ज्ञेयस्य त्वर्थस्याध्यवसायान्तराण्येतानि । सभाष्यतत्त्वार्थाधिगमसूत्रम् ॥ पृ० ६३.
३४. स्त्रीग्रहणं तासामपि..... यथोक्तं यापनीय तन्त्रे । ललितविस्तरा, सं० विक्रमसेन वि० म० सा०, भुवन भद्रंकर साहित्य प्रचार केन्द्र,
1
मद्रास वि० सं० २०५१, पृ० ४२७-४२८.
३५. सभाप्य तत्त्वार्थाधिगमसूत्रम्, भाषानुवाद पं० खूबचन्द्रजी, श्रीमद्रराजचन्द्र आश्रम, अगास १९३२, पृ०६३.
३६. सन्मतिप्रकरण, प्रथम काण्ड तथा तृतीय काण्ड ।
३७. तित्थयर वयण संग्रह-विसेस पत्थारमूलवागरणी । दव्वडिओ य पज्जवणओ य सेसा विकप्पा सिं ॥
सन्मतिप्रकरण- १.३.
३८. सन्मतिप्रकरण- १.४ ५.
३९. जह एए तह अण्णे पत्तेयं दुग्णया गया सव्वे । हंदि हु मूलणयाणं पण्णवणे वावडा ते वि ॥
सन्मतिप्रकरण- १.१५.
Jain Education International
४०. सन्मतिप्रकरण- १.२२-२८.
४१. भद्दं मिच्छादंसणसमूहमइयस्स अमयसारस्स। जिणवयणस्स भगवओ संविग्गसुहाहिगम्मस्स |
सन्मतिप्रकरण- ३.६९.
For Private & Personal Use Only
www.jainelibrary.org