________________
Jainācārya-Sri-Hemacandrasuri-mukhyasisyabhyam...
135
P. 50. यदाह-"न च सामान्यं काश्चिदर्थक्रियामुपकल्पयति स्वलक्षणप्रतिपत्तेरूचं तत्सामोत्पविकल्पज्ञानग्राह्यम् " [हेतुबिन्दुः पृ० ३] इति
P. 54. यदुक्तम्" 'अन्योन्यप्रत्ययापेक्षास्ते तथास्थितमूर्तयः। कर्मणां चापि सामर्थ्यादविनिर्भागवर्तिनः ॥ सभिवेशेन ये भावा: प्राणिनां सुखदुःखदाः। कर्मभिर्जनितास्ते हि तेभ्य एवाविभागिनः॥"
[ ] इति । P. 56. यदुक्तम्- "बहूनां च निरवयवानां प्रतिभासः समुदायविषयः सावयव आभासते [ ] इति ।।
P: 57. एतेन यदप्युक्तम्" यत् सत् तभिरवयवम् , यथा ज्ञानम् , सच्च दृश्यमानं नीलम् , सावयवत्वे हि दिग्भागभेदनिमित्तो विरुद्धो धर्मः सत्त्वस्यासचाख्यो भवति । तेन स्वभावविरुद्धोपलब्ध्या व्यावर्तमानं सत्त्वं निरवयवत्वेन व्याप्यत इति स्वभावः" [ ] इति, तदपि प्रत्युक्तम् ।
. P. 68 एतेन यदुक्तम्" नापि स्थूल एको विषयस्तथावभासी, पाण्यादिकम्पे सर्वस्य कम्पप्राप्तः। अकम्पने च चलाचलयोः पृथसिद्धिप्रसङ्गाद् वस्त्रोदकवत् , एकस्यावरणे सर्वस्यावरणप्रसङ्गः अभेदात् । न वा कस्यचिदावरणमित्यविकलं दृश्येत" ।...........तथा "रक्त चैकस्मिन् रागः, अरक्तस्य वा गतिः। अवयवरागे वाऽवयविरूपमरक्तमिति रक्तारक्तं दृश्येत । तस्मान्नैकः कश्चिदर्थोऽस्ति यो विज्ञानं सरूपयति" [प्रमाणविनिश्चय: पृ० २६२ A] इति, तत् प्रत्युक्तम् ।
P. 77. “यद् वृत्तिः - "इन्द्रियादीनां तु विज्ञानस्य कार्यस्य कादाचिकत्वात् सापेक्षत्वसिद्धथा प्रसिद्धिरुच्यते किमप्यस्य कारणमस्ति" [
] इति । P. 77-78. धर्मोत्तरस्त्वाह" किं तस्य सतो मावस्य निवृत्तिधर्मा स्वभावः स्वहेतुभ्यो निष्पन्न आहोम्बिदनिवृत्तिधर्मा । यदि पूर्वः पक्षः, निवृत्तिधर्मतया स्वयमेव निवर्तेत । न च विनाशहेतुसापेक्षनिवृत्तिक एव हेतुमिर्जनित इति वक्तुं युक्तम् । तथाहि-यावद् विनाशहेतुसनिधिकालः तावत् स्थितिधर्मा भावः, अस्थितिधर्मत्वे प्रागेव निवृत्तिप्रसङ्गात् । विनाशहेतुसनिधिकाले 1 अस्य बौद्धग्रन्यादुद्धृतत्वेऽस्माकं सन्देहः ।। 2 धर्मोत्तरानुमानम्-"विवादाध्यवसितं नीलं निरवयवम् , सस्वात् , यथा ज्ञानम्"-टि० ।। 3 बृहद्धर्मोत्तरेण-टि० ॥4 धर्मोत्तरवार्तिकम्-टि० ॥