________________
134
M. Jambūvijaya
P. 14. 'तदाह
पारतन्त्र्यं हि सम्बन्धः सिद्धे का परतन्त्रता ।
तस्मात् सर्वस्य भावस्य सम्बन्धो नास्ति तत्वतः ॥" [ सम्बन्धपरीक्षा] P. 14. 'तदाह
"परापेक्षा हि सम्बन्धः सोऽसन् कथमपेक्षते ।
संश्च सर्वनिराशंसो भावः कथमपेक्षते ॥" [सम्बन्धपरीक्षा] P. 35. एकस्यार्थस्वभावस्य प्रत्यक्षस्य सतः स्वयम् । कोऽन्यो न दृष्टो भागः स्याद्यः प्रमाणैः परीक्ष्यते ॥
[प्रमाणवार्तिक. ३ । ४२] P. 35. यत्रैव जनयेदेनां तत्रैवास्य प्रमाणता । [
P. 48 " "इह तावत् परमाणूनां संसर्गग्रहे सति संस्थानावमासः स्यात् । न चाविकल्पं संसर्गग्राहि । असंसृष्टत्वं हि परमाणूनां रूपमेदो वा पररूपदेशपरिहारो वा शून्याकाशयोगो वा अन्तरालवर्तिभिन्नेन्द्रिय ग्राह्यवस्तुयोगो वा । तत्र न संसर्गावभासो रूपाभेदप्रतिभासः, परमाणुमात्रपिण्डावभासप्रसङ्गात् । अत एव परस्य देशस्य परिहारावभासोऽपि न । शून्याकाशस्तु नेन्द्रियगोचर इति तद्योगानवमासः कथं संसर्गावभासः स्यात् । अन्तरालवर्तिभिमेन्दियग्राह्य वस्तु तु स्पर्शादिपरमाणवः । न चामीषां चक्षुषाऽप्रतिमासे संसर्गः प्रतिभातो भवति । न ह्यन्येन्द्रियजज्ञानविषयोऽन्येन्द्रियजे ज्ञानेऽवभासते । ततो निर्विकल्पधियां संसर्गावभास एव नास्ति, कुतस्तद्रूपसंस्थानस्य वित्तिभेदचिन्ता स्यात् । या पुनरियं संसर्गलक्षणसंस्थानावमासिनी धीः सविकल्पिका सा न प्रमाणम्" [प्रमाणविनिश्चयटीका पृ० ] इति । तदयुक्तम् ।
____P. 49. तदुक्तम्- “ अधिगते तु स्वलक्षणे तत्सामर्थ्यजन्मा विकल्पस्तदनुकारी कार्यतस्तद्विषयकत्वात् स्मृतिरेव, न प्रमाणम् , अनधिगतवस्तुरूपानधिगतेः" [ हेतुबिन्दुः पृ० ३]
___P. 49. यदुक्तम्- " तस्मादनधिगतार्थविषयं प्रमाणमिति ‘अनधिगते स्वलक्षणे' इति विशेषणीयम्" [ हेतुबिन्दुः पृ० ३] P. 50. यदुक्तम्- " तदेव परमार्थसत् , अर्थक्रियायोग्यलक्षणन्वाद् वस्तुनः"
न्यायविन्दु १ । १४, १५] 1-2 द्रव्यालङ्कारटिप्पणे इदं वर्तते । 3 वृद्धधर्मोत्तर आह-टि० ।