________________
१७
ततः कृतार्थानां परिणाम-क्रम-परिसमाप्तिर् गुणानाम् ॥३२॥ क्षण-प्रतियोगी परिणामापरान्त-निर्गाह्यः क्रमः ॥३३॥ पुरुषार्थ-शून्यानां गुणानां प्रतिप्रसवः कैवल्यं, स्व-रूप-प्रतिष्ठा वा
चिति-शक्तिर् इति ॥३४॥ [इति पतअलि-विरचिते योग-सूत्रे चतुर्थः कैवल्य-पादः । इति पातअल-योग-सूत्राणि ॥
३२.
क्रम-स' Vidyasagara, Jhajjar, KSS. Reading of Va. cannot be
determined.
३४. शक्तेर् KSS. सौत्र इति-शब्दः शास्त्र-परिसमाप्तौ va.
-------
------