________________ पतञ्जलि योगशास्त्र : एक चिन्तन 87 . सन्दर्भ और सन्दर्भ स्थल 1 तपस्विभ्योऽधिको योगी, ज्ञानिभ्योऽपि यतोऽधिकः / कमिभ्यश्चाधिको योगी, तस्माद्योगी भवार्जुन ! // -भगवद्गीता, 6 / 46 2 डा. कर्णसिंह के अभिभाषण से / 3 एतेन योगः प्रत्युक्तः / -अध्याय 1, पाद 2 / 4 अभ्यासवैराग्याभ्यां तन्निरोधः / —योग 1/12 / 5 अभ्यासेन तु कौन्तेय वैराज्ञेया च गृह्यते। -भगवद्गीता, 6/35 .6 इयं विसृष्टिर्यत आबूभूव यदि वा दधे यदि वा न / यो अस्याध्यक्षः परमे व्योमन् त्सो अङ्ग वेद यदि वा न वेद / -ऋग्वेद, नासदीय सूक्त, 126 7 कपिलस्य कणादस्य गौतमस्य पतंजलेः / व्यासस्य जैमिनेश्चापि शास्त्राण्याहु षडेव हि ।।-अद्वैतामोद वैशेषिकाः तन्त्रार्थभूतान् षट्पदार्थान् द्रव्य-गुण-कर्म-सामान्य-विशेष समवायाख्यान् अत्यन्तभिन्नान भिन्नलक्षणान् अभ्युपगच्छन्ति / 6 सर्वं खल्विदं ब्रह्म / -ब्रह्मसूत्र 2-2-67 शांकरभाष्य 10 देहोऽहमित्येव जडस्य बुद्धिदेहे च जीवे विदुषस्त्वहंधीः / विवेक विज्ञानवतो महात्मनो ब्रह्माहमित्येव मतिसदात्मनि / / -विवेकचूडामणि, आचार्य शंकर 11 एतेन योग: प्रत्युक्तः / -ब्रह्मसूत्र-व्यास 12 अथ योगानुशासनम् / -योगसूत्र, 1/1 13 कृष्णाजी केशव कोल्हरकर / 14 पञ्चवृत्तिर्मनोवद्व्यपदिश्यते / -ब्रह्मसूत्र, 2/4/12 15 ते समाधातुपसर्गा व्युत्थाने सिद्धयः / —योगसूत्र, विभूतिपाद, 3/38 *** Jain Education International For Private & Personal Use Only www.jainelibrary.org