________________
४ / विशिष्ट निबन्ध : २५३
ग्रन्थ-प्रशस्तियाँ श्री विद्यानन्दिगुरोर्बुद्धिगुरोः पादपङ्कजभ्रमरः ।
श्री श्रुतसागर इति देशव्रती तिलकष्टीकते स्मेदम् ।। इति ब्रह्मश्रीश्र तसागर कृता महाभिषेक टीका समाप्ता । २- संवत् १५५२ वर्षे चैत्रमासे शक्लपक्षे पञ्चम्यां तिथौ रवी श्रीआदिजिनचैत्यालय श्रीमलसंये सरस्वतीगच्छे बलात्कारगणे श्रीकुन्दकुन्दाचार्यान्वये भट्टारकश्रीपद्मनन्दिदेवास्तत्पट्टे भट्टारकश्रीदेवेन्द्रकीर्तिदेवास्तत्पट्टे भट्टारकश्रीविद्यानन्दिदेवास्तत्पट्टे भट्टारकश्रीमल्लिभूषणदेवास्तत्पट्टे भट्टारकश्रीलक्ष्मीचन्द्रदेवास्तेषां शिष्यवरब्रह्मश्रीज्ञानसागरपठनाथं आर्याश्रीविमलचेली भट्टारकश्रीलक्ष्मीचन्द्रदीक्षिता विनयश्रिया स्वयं लिखित्वा प्रदत्तं महाभिषेकभाष्यम् । शुभं भवतु । कल्याणं भूयात् श्रीरस्तु ।।
-आशाधरकृतमहाभिषेककी टीका' ३- इति श्रीपद्मनन्दि-देवेन्द्रकीति-विद्यानन्दि-मल्लिभूषणाम्नायेन भट्टारकश्रीमल्लिभूषणगुरुपरमाभीष्टगुरुभ्रत्रा गुर्जररदेशसिंहासनस्थभट्टारकश्रीलक्ष्मीचन्द्र काभिमतेन मालवदेशभट्टारकश्रीसिंहनन्दिप्रार्थनया यतिश्रीसिद्धान्तसागरव्याख्याकृतिनिमित्तं नवनवतिमहावादिस्याद्वादलब्धविजयेन तर्क-व्याकरणछन्दोलंकारसिद्धान्तसाहित्यादिशास्त्रनिपुणमतिना व्याकरणाद्यनेकशास्त्रचुञ्चुना सूरिश्रीश्र तसागरेण विरचितायां यशस्तिलकचन्द्रिकाभिधानायां यशोधरमहाराजचरितचम्पमहाकाव्यटीकायां यशोधरमहाराजराजलक्ष्मी विनोदवर्णनं नाम ततीयाश्वासचन्द्रिका परिसमाप्ता ।
-यशस्तिलकटीका श्रीपद्मनन्दिपरमात्मपरः पवित्रो देवेन्द्रकीतिरथ साधुजनाभिवन्द्यः । विद्यादिनन्दिवरसूरिरनल्पबोधः श्रीमल्लिभषण इतोऽस्तु च मङ्गलं मे ।। अदः पट्टे भट्टादिकमतघटापट्टनपटु
घटद्धर्मव्याप्तः स्फुटपरमभट्टारकपदः । प्रभापुञ्जः सयद्विजितवरवीरस्मरनरः
सुधीलक्ष्मीचन्द्रश्चरणचतुरोऽसौ विजयते ।। ३ ।। आलम्बनं सुविदुषां हृदयाम्बुजानामानन्दनं मुनिजनस्य विमुक्तिसेतोः । सट्टीकनं विविधशास्त्रविचारचारुचेतश्चमत्कृत्कृतं श्र तसागरेण ॥ ४ ॥
श्रु तसागरकृतिवरवचनामृतपानमत्र यविहितम् । जन्मजरामरणहरं निरन्तरं तैः शिवं लब्धम् ।। ५ ॥ अस्ति स्वस्ति समस्तसङ्घतिलकं श्रीमूलसङ्घोऽनघं, वृत्तं यत्र मुमुक्षुवर्गशिवदं संसेवितं साधुभिः । विद्यानन्दिगुरुस्त्विहास्ति गुणवद्गच्छे गिरः साम्प्रतं,
तच्छिष्यश्रु तसागरेण रचिता टीका चिरं नन्दतु ।। ६ ।। इति सूरिश्रीश्रुतसागरविरचितायां जिननामसहस्रटीकायाम् तकृच्छतविवरणो नाम दशमोऽध्यायः ॥१०॥ श्रीविद्यानन्दिगुरुभ्यो नमः ।
-जिनसहस्रनामटीका १. स्व० सेठ माणिकचन्द्र जी जौहरीके भण्डारकी प्रति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org