________________ जैनधर्म में तीर्थ की अवधारणा 707 भव भावओ य तारेइ तेणं तं भावओ तित्थं / / (ब) आवश्यकनियुक्ति, 382-84 तह कोह-लोह-कम्ममयदाह-तण्हा-मलावणयणाई / 23. जम्बूद्वीपप्रज्ञप्ति, 21111 (लाडनूं) एगतेणच्वंतं च कुणइ य सुद्धिं भवोघाओ / 24. (अ) जम्बूद्वीपप्रज्ञप्ति (जम्बुद्दीवपण्णत्ति), 2/114-22 दाहोवसमाइसु वा जं तिसु थियमहव दंसगाईसु / (ब) आवश्यकनियुक्ति, 45 तो तित्थं संघो च्चिय उभयं व विसेसणविसेस्सं / / (स) समवायांग, 35/3 कोहग्गिदाहसमणादओ व ते चेव जस्स तिण्णत्था / 25. अट्ठावय उज्जिते गयग्गपए धम्मचक्के य / होई तियत्थं तित्थं तमत्थवद्दो फलत्थोऽयं / / पासरहावतनगं चमरुप्पायं च वंदामि ___ - वही, 1033-1036 - आचारांगनियुक्ति, पत्र 18 10. नामं ठवणा-तित्थं, दव्वतित्थं चेव भावतित्थं च / 26. निशीथचूर्णि, भाग 3, पृ० 24 - अभिधानराजेन्द्रकोष, चतुर्थ भाग, पृ० 2242 27. उत्तरावहे धम्मचक्कं, महर ए देवणिम्मिय थूभो कोसलाए व 11. “परतित्थिया'- सूत्रकृतांग, 1 / 6 / 1 / जियंतपडिमा, तित्थकराण वा जन्मभूमीओ। 12. एवं वुत्ते, अन्नतरो राजामच्चो राजानं मागधं अजातसत्तुं वेदेहिपुत्तं -निशीथचूर्णि, भाग 3, पृ० 79 एतदवोच-'अयं. देव, परणो कस्सपो सङ्की चेव गणी च गणाचरियो 28. वही. भाग 3 प०२४ च, नातो, यसस्सी, तित्थकरो, साधुसम्मतो बहुजनस्स, 29. निस्सकडमनिस्सकडे चेइए सव्वहिं थई तिन्नि / वेलंब चेइआणि रत्तन्नू, चिरपब्बजितो, अद्धगतो वयोअनुप्पत्तो / व नाउं रक्किक्किक आववि,' 'अट्ठमीचउदसी सुंचेइय सववाणि ___ - दीघनिकाय (सामञफलसुत्तं), 2 / 2 साहुणो सव्वे वन्देयव्या नियमा अवसेस-तिहीसु जहसत्ति / / ' 13. सर्वापदामन्तकरं निरन्तं सर्वोदयं तीर्थमिदं तवैव / / एएसु अट्ठमीमादीसु चेइयाइं साहुणो वा जे अणणाए वसहीए - युक्त्यनुशासन, 61 ठिआते न वंदति मास लहु / / 14. अहव सुहोत्तारूत्तारणाइ दव्वे चउव्विहं तित्थं / -व्यवहारचूर्णि-उद्धृत जैनतीर्थोनो इतिहास, भूमिका, पृ० 10 एवं चिय भावम्मिवि तत्थाइमयं सरक्खाणं // 30. जहन्नया गोयमा ते साहुणो तं आयरियं भणंति जहा-णं जइ भयवं -विशेषावश्यक भाष्य, 1040-41 तुमे आणावेहि ताणं अम्हेहिं तित्थयत्तं करि (2) या चंदप्पहसामियं (भाष्यकार ने इस सूत्र की व्याख्या में चार प्रकार के तीर्थों का वंदि (3) या धम्मचक्कं गंतूणमागच्छामो / उल्लेख किया है / ) -महानिशीथ, उद्धृत, वही, पृ० 10 15. तित्थं भंते तित्थं तित्थगरे तित्थं ? गोयमा ! अरहा ताव णियमा 31. श्री पंचाशक प्रकरणम्- हरिभद्रसूरि, जिनयात्रा पंचाशक पृ० तित्थगरे, तित्थं पुण चाउव्वणाइणे समणसंघे / तं जहा-समणा, 248-63 अभयदेवसूरि की टीका सहित-प्रकाशक-ऋषभदेव समणीओ, सावया, सावियाओ य / केशरीमल श्वे, संस्था, रतलाम) __-भगवतीसूत्र, शतक 20, उद्दे० 8, 32. पइण्णयसुत्ताई-सारावली पइण्णय, पृ० 350-60 बम्बई 16. 'वयसंमत्तविसुद्धे पंचेदियसंजदे णिरावेक्खो। 400036 पहाए उ मुणी तित्थेदिक्खासिक्खा सुण्हाणेण // ' 33. अहाव - तस्स भावं णाऊण भणेज्जा-'सो वत्थव्वो एगगामणिवासी - बोधपाहुड, मू० 26-27 कुवमंडूक्को इव ण गामणगरादी पेच्छति / अम्हे पुण अणियतवासी, 17. वही, टीका 2691121 तुम पि अम्हेहिं समाणं हिंडतो णाणाविध-गाम-णगरागर 18. सुधम्मो एत्थ पुण तित्थं / मूलाचार, 557 सन्निवेसरायहाणिं जाणवदे य पेच्छंतो अभिधाणकुसलो भविस्ससि, 19. 'तज्जगत्प्रसिद्ध निश्चयतीर्थप्राप्तिकारणं तहा सर वाबि-वप्पिणि-णदि-कूव-तडाग-काणणुज्जाण कंदरमुक्तमुनिपादस्पृष्टं तीर्थउर्जयन्तशत्रुञ्जयलाटदेशपावागिरि-1 - वही, दरि-कुहर-पव्वते य णाणाविह-रुक्खसोभिए पेच्छंतो चक्खुसुहं 20. दुविहं च होइ तित्थं णादव्वं दव्वभावसंजुत्तं / पाविहिसि, तित्थकराण य तिलोगपूइयाण जम्मण-णिक्खणएदेसिं दोण्हं पि य पत्तेय परूवणा होदि / / विहार-केवलुप्पाद-निव्वाणभूमीओ य पेच्छंतो दंसणसुद्धिं काहिसि -मूलाचार, 560 'तहा अण्णोण्ण साहुसमागमेण य सामायारिकुसलो भविस्ससि, 21. से भिक्खु वा भिक्खु वा ..... थूभ महेसु वा, चेतिय महेसु वा सव्वापुव्वे य चइए वंदतो बोहिलाभं निज्जित्तेहिसि, अण्णोण्ण तडाग महेसु वा, दह महेसु वा णई महेसु वा सरमहेसु वा .... सुय-दाणाभिगमसड्डेसु संजमाविरुद्ध विविध- वंजणोववेयमण्यं णो पडिगाहेज्जा। घय-गुल-दधि-क्षीरमादियं च विगतिवरिभोगं पाविहिसि // 2716 / - आचारांग, 2 / 1 / 2 / 24 (लाडनूं) -निशीथचूर्णि, भाग 3, पृ० 24, प्रकाशक-सन्मतिज्ञानपीठ, 22. (अ) समवायांग प्रकीर्णक समवाय, 225/1 आगरा Jain Education International For Private & Personal Use Only www.jainelibrary.org