________________ 32 श्री पुष्करमुनि अभिनन्दन ग्रन्थ : सप्तम खण्ड 16 बिस्तार के लिए दृष्टव्य-आदिपुराण, पर्व 35, 36 / / 17 सुत्तपिटके दीघनिकायपालि, महावग्ग, बिहार शासन द्वारा प्रकाशित, 1958 / महापरिनिव्वान सुत्त 4, पृ० 56 / वजीनं सत्त अपरिहानिया धम्मा। (1) वजी अभिण्हं सन्निपाता सन्निपातबहुला। (2) वज्जी समग्गा सन्निपतन्ति समग्गा बुट्ठहन्ति / समग्गा वज्जिकजापन्ति पञ्चत्तं न समुच्दिारू करोन्ति मा (3) बज्जी अपञ्चत्तं न पजापेन्ति पञ्चत्तं न समुच्छिन्दन्ति, यथा पञ्जन्ते पोराणे वज्जिधम्मे समादाय वत्तन्ती। (4) वजी ये ते वज्जीनं वज्जिमहल्लका ते सक्करोन्ति गरूं करोन्ति मानेन्ति पूजेन्ति तेसं च सोतब्ब मञ्चन्ती। (5) वजी या ता कुलित्थियो कुलकुमारियो ता न ओक्कस्स पसय्ह वासेन्ती। (6) वजी यानि तानि वज्जीनं वज्जिचेतियानि अब्भन्तरामि चेव बाहिरानि च तानि सक्करोन्ति, गरूं करोन्ति मानेन्ति, पूजेन्ति, तेसिं दिन्नपुब्बं कतपुब्बं धस्मिकं बलिं नो परिहापेन्ती / / (7) वज्जीनं अरहन्तेसु धम्मिका रक्खावरणगुत्ति सुसंविहिता, किन्ति अनागता च अरहन्तो विजितं आगच्छेय्यु, आगता च अरहन्तो विजिते फासु विहरेय्यु। 18 आदिपुराण में प्रतिपादित भारत, पृ० 366 / 19 आविपुराण भाग 1, 42/4 : तच्चेदं कुलमत्यात्मप्रजानामनुपालनम् / समंजसत्वं चेत्मेवमुद्दिष्टं पञ्चभेदभाक् / / 20 बही, 42/5/ : कुलानुपालनं तत्र कुलाम्नायानुरक्षणम् / कुलोचितसमाचारपरिरक्षणलक्षणम् // 21 वही, 42/31/32 : कुलानुपालनं प्रोक्तं वक्ष्ये मत्यनुपालनम् / मतिहिताहितज्ञानमात्रिकामुत्रिकायोः // तत्पालनं कथं स्याच्चेदविद्यापरिवर्जनात् / वही, 42/113 : अत्रिकामुत्रिकापायात् परिरक्षणमात्मनः / आत्मानुपालनं नाम तदिदानी विवृण्महे / / भणम् // राजा यत्नं प्रकुर्वीत राज्ञां मौलो ह्ययं गुणः // 24 वही, 42/136 से 197 तक : गोपालको यथा यत्नाद् गाः संरक्षत्यतन्द्रितः / ___ मापालश्च यत्नेन तथा रक्षेन्निजाः प्रजाः // वही, 42/196 : राजा चित्तं समाधाय यत् कुर्याद् दुष्टनिग्रहम् / शिष्टानुपालनं चैव तत्सामंजस्यमुच्यते / / 26 वही, 42/195 : भूपोऽप्येवं बली कश्चित् स्वराष्ट्र यद्यभिद्रवेत् / तदा वृद्धः समालोच्य संदध्यात पणबन्धतः // 27 वही, 42/196 : 28 वही, 42/140-142 / 26 नीतिवाक्यामृत संस्कृत टीका के साथ माणिकचन्द्र ग्रन्थमाला में तथा हिन्दी अनुवाद के साथ वाराणसी से प्रकाशित हुआ है। 30 डॉ. एम. एल. शर्मा-नीतिवाक्यामृत में राजनीति, पृ० 24 / 31 नीतिवाक्यामृत, टीका पृ० 2 / 32 वही, 5/27/ राज्यस्य मूलं क्रमो विक्रमश्च / 33 वही 26/66/ नहि कुलागता कस्यापि भूमिः किन्तु वीरभोग्या वसुन्धरा / 34 वही, 10/58/ स खलु नो राजा यो मन्त्रिणोऽतिक्रम्य वर्तेत / 35 वही, 3/3/ 36 वही 7/14 : आदित्यावलोकनवत् धर्मः खलु सर्वसाधारणः / 37 वही, 7/12/ 38 वही, 7/13/ 36 वही, 10/6/ Jain Education International For Private & Personal Use Only www.jainelibrary.org.