________________
साध्वीरत्न पुष्पवती अभिनन्दन ग्रन्थ
पृथिव्या आकृति विषये
पृथिव्या आकार - विषये कथयन्ति यत्, "पृथिवी गोलाकारा वर्तते" तदिदं प्रयोग परीक्षण - सिद्धं तत्त्वमिति । किन्तु वस्तुत इदं नास्ति सत्यम् । यतो हि यैः प्रमाणविज्ञानवादिन इदं साधयन्ति तेष्वेवानेका विप्रतिपत्तय उपस्थिताः सन्ति । यथा
१. जलपोत प्रमाण- साधनायाम्
यदा दूरादागच्छन्त जलपोतं केवलाभ्यां नेत्राभ्यां पश्यामस्तदा तस्योपरितनो भाग एव हग्पथातिथिर्भवति, यदा च स निकटमायाति तदैव पूर्णो दृष्टिगोचरे भवति तत्र कारणं पृथिव्या गोल आकार एवेति । किन्त्विदं कथनं तदाऽसत्यं सिद्ध्यति यदा दूरवीक्षणयन्त्राधरेण स ईक्ष्यते । तदा तु तस्य पूर्णोऽप्याकारः परिलक्ष्यत एव ।
२. दीपस्तम्भ प्रमाण-विधाने
अमरीकास्थस्य 'हेटेरास' संस्थानस्य दीपस्तम्भे २० विंशति कोशदूरस्थोऽस्ति । यथा जलपोतस्थ दूरवर्तिन्युपरिभागदर्शने विज्ञानविदनुमतोभुवो वृत्ताकारस्तैर्व्यवधानत्वेन स्वीक्रियते तथा सति स दीपस्तम्भेSतिदूरस्थोऽपि कस्मातु स्पष्टः परिलक्ष्यते ? वैज्ञानिकानां मान्यतानुसारं २० कोश - प्रमाणान्तरे पृथिव्या वक्रता ६०० फुट मिता भवति दीपस्तम्भश्च ३०० फुट मित उच्चैर्वेर्तते तथापि स सम्पूर्णः परिदृश्यतेऽतो नास्ति गोलाकारता भूमेरिति ।
३. वंशत्रय - स्थापना - प्रमाण-परीक्षायाम् यदा समुद्रस्य तले त्रयो वंशा एकैकमीलमितेनान्तरेण स्थाप्यन्ने तदा मध्यो वंश उच्चस्तथाssद्यान्त्यौ निम्नौ दृश्यन्ते । अतः पृथ्वी वृत्ताकारं विभर्तीति तेषां मान्यता । किन्तु प्रयोगोऽयं कल्पना घटित एव । न केनापि तथा परीक्षितं न च तथा करणं सम्भवमपि ।
४. क्षितिजस्य गोलाकारता-साधिकायाम् पृथिवीं गोलाकारां मन्यमाना भूमेः समतले विशाले भागे स्थितवतो दर्शने भुवो गगनस्य संयोजनमिव प्रतीयते ततः पृथिवी गोलाकाराऽस्तीति साधयन्ति, किन्तु तन्न तथा । तत्र तु दृष्टिभ्रम एष कारणम् । चक्षुषोविशिष्ट रचनया तथा प्रतीयते । अस्माकं नेत्रे प्रत्येकं वस्तुना सह ४५% अक्षांशात्मकं कोणं विदधतः । परितस्तथा कोणविधानाद् गोलाकारो दृश्यत इति ।
५. भुत्रः परिक्रमणे मूलस्थानागमन प्रतिष्ठापने अयमेकस्तर्क उपस्थाप्यते गोलाकारत्व प्रमाणाय वैज्ञानिकैर्यन् पृथिव्या एकस्माद् भागाद् यात्रायां प्रचलितो यात्री परिक्रम्य पुनः स्वकीये मुलस्थान आयाति तस्य कारणं गोलाकारतैव । परमिदं कथनं नास्ति प्रमाणसिद्धम् । यतो यात्रिणो दिक्सूचन प्राप्त्यै ध्र ुवयन्त्रं सूर्यं तारा वा प्रमाणरूपेण मत्वा यात्राः कुर्वन्ति । एतेषामाधारेण बहुधा दिग्भ्रमा अपि भवन्ति । वर्तुलाकारेण विहिता यात्रा अप्यत एव प्रत्यग् यात्रा एव मन्यत्से ।
Part fr भूयांसि प्रमाणानि तैरुपस्थापितानि विचारेण परीक्षणेन च मिथ्या सिद्ध्यन्ति किञ्च - प्रतिप्रमाणैरपि वयं गोलाकारत्वविषये निद्दिष्टानि तेषां प्रमाणानि निरर्थकानि साधयामः । यथा
१. हिमालयादधो वहन्तीनां नदीनां दक्षिणां दिशि प्रवाहाः । २. सूर्यग्रहणस्य युगपत् समकालममरीकै शियाभूभागयोर्दर्शनम् । ३. स्वेजकुल्याया गोलाकार - मान्यता- विरहितं निर्माणम् । ४. जलस्य सर्वतो दिक्षु समानावस्थितिः । ५. विषुववृत्त रेखाधारेणोत्तरध्र ुवोपरि गत्वोत्तरामरीकायां प्रविश्य पुन
जैन - भू-गोल - विज्ञानम् : स्व० मुनि अभयसागरो गणी | १५३
www.]