________________ जैन न्याय के समर्थ पुरस्कर्ता : सिद्धसेन दिवाकर | 436 000000000000 000000000000 13 का भविओ सम्मदसण-णाणं-चरित्तपडिवत्तिसंपन्नो / णियमा दुक्खंतकडो त्ति लक्खणं हेउवायस्स ।।-सन्मति तर्क प्रकरण 3 / 43-44 6 जं अप्पुटु भावे जाणइ पासइ य केवली णियमा / तम्हा तं गाणं दसणं च अविसेसओ सिद्ध / / -सन्मति तर्क 2 / 30 10 जावइया वयणपहा, तावइया चेव होंति णयवाया / जावइया णयवाया, तावइया चेव परसमया / / जं काविलं दरिसणं, एयं दवट्ठियस्स वत्तव्वं / सुद्धोअणतणअस्स उ, परिसुद्धो पज्जवविअप्पो / दोहि वि णएहि णी, सत्थमुलूएण तह वि मिच्छत्तं / जं सविसअप्पणहाणतणेण, अण्णोण्णणिरवेक्खा ।।-सन्मति 3 / 47-48-46 11 गाणं किरियारहियं, किरियामेत्तं च दो वि एगंता / असमत्था दाएउं जम्म-मरणदुक्ख मा भाई ॥-सन्मति तर्क 368 12 क्व सिद्धसेनस्तुतयो महार्था अशिक्षितालापकला क्व चैषा ? तथापि यूथाधिपतेः पथस्थः स्खलद्गतिस्तस्य शिशुर्न शोच्यः ?-अयोगव्यवच्छेदिका श्लोक 3 कुलिशेन सहस्रलोचनः, सविता चांशुसहस्रलोचनः / न विदारयितुं यदीश्वरो, जगतस्तद्भवता हतं तमः / / 14 न सदत्सु वदन्नशिक्षितो, लभते वक्तृविशेषगौरवम् / अनुपास्य गुरु त्वया पुनर्जगदाचार्यकमेव निर्मितम् / / 15 उदधाविव सर्वसिंधवः, समुदीर्णास्त्वयि सर्वदृष्टयः / न च तासु भवानुदीक्ष्यते, प्रविभक्तासु सरित्स्विवोदधिः / / ग्रामान्तरोपगतयोरेकामिषसंगजातमत्सरयोः / स्यात् सख्यमपि शुनो त्रोरपि वादिनोर्न स्यात् ॥-बत्तीसी 81 17 अन्यत एव श्रेयांस्यन्यत एव विचरन्ति वादिवृषाः / वाक्सरंभं क्वचिदपि न जगाद मुनिः शिवोपायम् / / 18 दर्शन और चिन्तन (हिन्दी), पृ० 275 / / 16 पुरातनर्या नियता व्यवस्थितिस्तथैव सा कि परिचिन्त्य सेत्स्यति / तथेति वक्तुं मृतरूढगोरवादहं न जात: प्रथयन्तु विद्विषः ॥-बत्तीसी 63 बहुप्रकाराः स्थितयः परस्परं, विरोधयुक्ताः कथमाशु निश्चयः / विशेषसिद्धावियमेव नेति वा पुरातन-प्रेम जडस्य युज्यते ।।-बत्तीसी 6 / 4 21 जनोऽयमन्यस्य स्वयं पुरातनः पुरातनरेव समो भविष्यति / पुरातनेष्वित्यनवस्थितेषु क: पुरातनोक्तान्यपरीक्ष्य रोचयेत् ॥-बत्तीसी 6 / 5 22 (क) पमाणे चउबिहे पण्णत्ते तं जहा पच्चक्खे अणुमाणे / ओवम्मे आगमे जहा अणुओगद्दारे तहा णेयन्वं पमाणं ॥-भगवती 5 / 3 / 161-192 (ख) अहवा हेऊ चउन्विहे पण्णत्ते, तंजहा पच्चक्खे, अणुमाणे, ओवम्मे, आगमे ।-स्थानाङ्ग सूत्र 338 23 आगम युग का जैन दर्शन, पृ० 275-276 का सारांश ... A -- IPL - . cart .. .','S.RT