________________ जैन धर्म और सामाजिक समता 547 . 5. जे लोए बम्भणो वुत्तो, अग्गी वा महिओ जहा / न हन्ति सर्वभूतानि प्रथमं ब्रह्मलक्षणम् / / सया कुसलसंदिटुं, तं वयं बूम माहणं / सदा सर्वानृतं त्यक्तवा मिथ्यावादाद् विरच्यते / जो न सज्जइ आगन्तुं, पव्वयन्तो न सोयई / नानृतं च वदेद् वाक्यं द्वितीयं ब्रह्मलक्षणम् / / रमइ अज्जवयणंमि, तं वयं बूम माहणं / / सदा सर्व परद्रव्यं बहिर्वा यदि वा गृहे / जायरूवं जहामढे, निद्धन्तमलपावगं / अदत्तं नैव गृहाति तृतीयं ब्रह्मलक्षणम् / / रागद्दोसभयाईयं, तं वयं बूम माहणं / / देवासुरमनुष्येषु तिर्यग्योनिगतेषु च। तवस्स्यिं किसं दन्तं अवचियमंससोणियं / न सेवते मैथुनं यश्चचतुर्थं ब्रह्मलक्षणम् / सुव्वयं पत्तनिव्वाणं, तं वयं बूम माहणं / / त्यक्तवा कुटुम्बवासं तु निर्ममो निः परिग्रहः / तसपाणे वियाणेत्ता, संगहेण य थावरे / युक्तश्चरति निः सङ्ग: पंचमं ब्रह्मलक्षणम् / / जो न हिंसइ तिविहेणं, तं वयं बूम माहणं // पंचलक्षणसंपूर्ण ईशो यो भवेद् द्विजः / कोहा वा जइ वा हासा, लोहा वा जइ वा भया / महान्तं ब्राह्मणं मन्ये शेषाः शूद्रा युधिष्ठिर ! / / मुसं न वयई जो उ,तं वयं बूम माहणं / / कैवर्तीगर्भसम्भूतो व्यासो नाम महामुनिः / चित्तमन्तमचित्तं वा, अप्पं वा जइ वा बहुं / तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम् / / न गेण्हाइ अदत्तं जे,तं वयं बूम माहणं / / हरिणीगर्भसम्भूतो ऋषिशृंङ्गो महामुनिः / तप / / दिव्वमाणुसतेरिच्छं, जो न सेवइ मेहुणं / शुनकीगर्भसम्भूतः शुको नाम मुनिस्तथा / तप / / मणसा कायवक्केणं, तं वयं बूम माहणं / / मण्डूकीगर्भसम्भूतो माण्डव्यश्च महामुनिः / तप / जहा पोमं जले जायं, नोवलिप्पइ वारिणा / उर्वशीगर्भसम्भूतो वशिष्ठस्तु महामुनिः / तप / / एवं अलितं कामेहिं तं वयं बूम माहणं / / न तेषां ब्राह्मणी माता संस्कारश्च न विद्यते / तप / / अलोलुयं मुहाजीवी, अणगारं अकिंचणं / यद्वत्काष्ठमयो हस्ती यद्वच्चर्ममयो मृगः / असंसत्तं गिहत्थेसु तं वयं बूम माहणं // ब्राह्मणस्तु कियाहीनत्रस्ते नामधारकाः / / जहित्ता पुव्वसंजोगं, नाइसंगे य बन्धवे / - कुमारपालचरित्रसंग्रह के अर्न्तगत कुमारपाल प्रबोध, पृ. जो न सज्जइ भोगेसुं, तं वयं बूम माहणं / / 606, श्लोक 119-136, संपादक - जिनविजयमुनि, प्रकाशक - -उत्तराध्ययनसूत्र, संपादक- साध्वी चंदना, 25/19-29 सिंघी जैन शास्त्र शिक्षापीठ, भारतीय विद्याभवन, बम्बई, विक्रम संवत् 6. वारिपोक्खरपत्ते व आरग्गेरिव सासपो / 2013 / यो न लिप्पति कामेसु तमहं ब्रूमि ब्राह्मणं / / 8. कम्मुणा बम्भणो होइ कम्मुणा होइ खत्तिओ / यो दुक्खस्स पजानाति इधेव खयमत्तनो / वइस्से कम्मणाहोइ सुद्दो हवइ कम्मणा / / पन्नभारं विसञत्तं तमहं ब्रूमि ब्राह्मणं / / -उत्तराध्ययन सूत्र, 25/33 गम्भीर पञ्बं मेधाविं मग्गामग्गस्स कोविदं / 9. मनुष्यजातिरेकैव जातिनामोदयोद्भवा। उत्तमत्थं अनुप्पत्तं तमहं ब्रूमि ब्राह्मणं / / वृत्तिभेदाहिताद्भेदाच्चातुर्विध्यमिहाश्नुते // 38-45 -धम्मपद, ब्राह्मणवर्ग, 401-403, संपादक-भिक्षुधर्मरक्षित, ब्राह्मणा व्रतसंस्कारात् क्षत्रियाः शस्त्रधारणात् / / 1983 वणिजोऽर्थार्जनात्रयाय्यात शूद्रा न्यग्वृत्तिसंश्रयात्।।३८-४६ / / 7. शूद्रोऽपि शीलसंपन्नो गुणवान् ब्राह्मणो भवेत् / गुरोरनुज्ञया लब्धधनधान्यादिसम्पदः / ब्राह्मणोऽपि क्रियाहीन: शूद्रापत्यसमो भवेत् / / पृथक्कृतालयस्यास्यै वृत्तिर्वर्णाप्तिरिस्यते // 38-137 / / अत:- सर्वजातिषु चाण्डाला: सर्वजातिषु ब्राह्मणाः / सृष्टयन्तरमतो दूरं अपास्य नयतत्त्ववित् / ब्राह्मणेष्वपि चाण्डाला: चाण्डालेष्वपि ब्राह्मणाः / / अनादिक्षत्रियैः सृष्टां धर्मसृष्टि प्रभावयेत् / / 40-189 / / कृषि-वाणिज्य-गोरक्षां राजसेवामकिंचनाः / तीर्थकृद्भिरयं सृष्टा धर्मसृष्टिः सनातनी। ये च विप्राः प्रकुर्वन्ति न ते कौन्तेय ! ब्राह्मणा: / / 3 / / तां संश्रितान्नृपानेव सृष्टिहेतून् प्रकाशयेत् / / 40-190 // हिंसकोऽनृतवादी च चौर्ययाभिरतश्च यः / -महापुराण, जिनसेन, 38/45-46, 137, 189,190 परदारोपसेवी च सर्वे ते पतिता द्विजाः / / १०.भगवद्गीता, डॉ.राधाकृष्णन, पृ. 353 ब्रह्मचर्यतपोयुक्ताः समानलोष्टकांचनाः / ११.चातुर्वयं मया सृष्टं गुणकर्मविभागशः / सर्वभूतदयावन्तो ब्राह्मणाः सर्वजातिषु / / -गीता, 4/13 क्षान्त्यादिकगुणैर्युक्तो व्यस्तदण्डो निरामिषः / 12. भगवद्गीता- राधाकृष्णन, पृ.१६३ Jain Education International For Private & Personal Use Only www.jainelibrary.org