________________
आ. हरिभद्र के ग्रन्थों में दृष्टान्त व न्याय / १४१
५१. अस्ति चायं न्यायो यदुत सामान्योक्तावपि प्राधान्य - ख्यापनार्थं विशेषाभिधानम् - इति । यथा ब्राह्मणा प्रायाताः, वशिष्ठोऽपि श्रायातः इति । नन्दीसूत्र - वृत्ति पृ. ६ ।
५२. द्र० राजवार्तिक - - ९१३।२ तथा सर्वार्थसिद्धि [९/३ ] |
५३. त्यक्त्वा आरम्भम् एकग्रहणे तज्जातीयग्रहणम् इति न्यायात् परिग्रहं च" [पंचवस्तुक - ९९ पर स्वोपज्ञ टीका ]
५४. दशवेकालिक - गाथा ६।९ पर हरिभद्रकृतवृत्ति ।
५५. दशवेकालिक नियुक्ति - १५८
५६. पद्मपुराण – १०९१८५ - ९०
५७. नन्दी सूत्रवृत्ति [ गाथा – ७६, पृ. ५८ ]
५८. दश वृत्ति, पृ. ४
५९. योगबिन्दु - २२६ आदि पुराण - २४ । १२२, नन्दीसूत्र – ४५ पर हरिभद्रीय वृत्ति [अज्ञानम्, फलाभावात् अन्धप्रदीपवत् । ज्ञानस्य फलं विरतिः, सा च मिथ्यादृष्टेर्न विद्यते । ६०. राजवार्तिक – १११०१९ ( जात्यन्धस्य प्रदीप संयोगेऽपि न दृष्ट्रत्वं तथा ज्ञानयोगेऽपि अज्ञस्वभावस्य आत्मनो न ज्ञातृत्वम् ) । लोक-तत्त्वनिर्णय ८ [उदितौ चन्द्रादित्यौ, प्रज्वलिता दीपकोटिरमलाऽपि नोपकरोति यथान्धे, तथोपदेशस्तमोऽन्धानाम् ] ।
६१. योगबिन्दु - २८३
६२. योगबिन्दु - २५४-५५
६३. द्र० नन्दी सूत्र ( सू० ५८ तथा गाथा ७२-७३) पर वृत्ति,
६४. उप्पलदल सयदेहे व्व दुव्विभावत्तणेण पडिहाइ । समयं व सुक्कसक्कुलिदसणे विसयाणमुवलद्धी
( विशेषावश्यक भाष्य – २९८, उद्धत शास्त्रवार्तासमुच्चय - ११४१ पर यशोविजयकृत व्याख्या )
६५. नन्दी सूत्र ( सू० ५८ तथा गाथा ७२-७७ ) पर वृत्ति
६६. दशवैकालिक नियुक्ति - ३६४-६५
६७. योगदृष्टिसमुच्चय – २०६,
६८. अष्टकप्रकरण - ३२।४-५ ६९. अष्टकप्रकरण - ११६-७
७०. पंचवस्तुक – ४६-४९
७१. पंचवस्तुक --- २११-२१२
७२. प्रतिक्रमणमप्येवं सति दोषे प्रमादतः । तृतीयोषध कल्पत्वात् द्विसन्ध्यमथवाऽसति । ( योगबिन्दु -
४००) ११
७३. उपदेशपद - ३८९-३९२
७४. योगशातक - ८२
७५. उपदेशपद - ४३०-४३
७६. उपदेशपद – ४३२ तथा चन्द्रसूरिकृत टीका, तथा उपदेशपद - ४३७-४०
७७. योगबिन्दु - २०४-२०५
७८. नियमसारकलश – २२५, आदिपुराण - ३५।२४१, उत्तर पुराण - ५०/६८ ७९. धर्मः किं न करोति मुक्तिललना - सम्भोगयोग्यं जनम् (ज्ञानार्णव - २।१६९ ) ।
योगबिन्दु – २५७,२६०, षोडशकप्रकरण – १११३ [ तु. भागवत पुराण - १०।१३।२]
८०.
Jain Education International
For Private & Personal Use Only
धम्मो दीयो संसार समुद्र में धर्म ही दीप है
www.jainellibrary.org