________________
Jain Education International
चतुर्थ खण्ड / १४० २६. द्र. दशवे, वृत्ति पृ. ५२, हेतु के लक्षण आदि के लिए द्रष्टव्य - नन्दीसूत्र ११५ पर हरिभद्रीय वृत्ति, पृ. ९३, दशवेकालिक - नियुक्ति ८६, हरिभद्रीय वृत्ति [ दशवका. ] पृ. ३८-४१
२७. ज्ञाताधर्मकथा १७।३३ [ उद्धृत एकार्थक कोष, पृ. ८७ ]
२८. अभिधान राजेन्द्र कोष भा. ४, पृ. २००२,
२९. प्रदिपुराण ३९।१४१
३०. न्याय - भाष्य-पू. ३८ [ प्रमाणैरर्थपरीक्षणं न्याय: ] ।
३१. वेदान्तपरिभाषा पृ. १०३ [ न्यायो नाम प्रवयवसमुदायः ] ।
३२. तत्वचिन्तामणि, पृ. १४६० [ अनुमितिचरमकारण- लिंगपरामर्शप्रयोजकशाब्दज्ञानजनकवाक्यं न्यायः ] |
३३. जैन लक्षणावली, भा. २, पृ. ६५३-५४
३४. द्र. वाचस्पत्यम् भाग-५, पृ. ४ / १५९,
३५. धवला पु. १३, पृ. २८६
३६. उपासकाध्ययम् १४, पृ. ५
३७. द्र. अभिधानराजेन्द्र, भा. ४, पृ. २५०९
३८. नन्दीसूत्र गाथा ५-१९
३९. दशवं. नियुक्ति-गाथा १५७,
४०. आदिपुराण १।१३८-१४२
४१. चारिसंजीविनीचारन्याय एष सतां मतः । नान्यथात्रेष्ट सिद्धिः स्याद् विशेषेणादिकर्मणाम् । [ योगबिन्दु ११९ ] |
४२. द्र. योगदृष्टिसमुच्चय - १४ पर स्वोपज्ञव्याख्या
४३. राजवार्तिक - ८११२८
४४. कायकिरियाए दोसा खविया मंडुक्क चुन्न-तुल्ल त्ति । ते चेव भावणाए नेया तच्छारसरिस त्ति [ योगशतक - ८६ ] । मण्डूकभस्मन्यायेन वृत्तिबीजं महामुनिः । योग्यतापगमाद् दग्ध्वा ततः कल्याणमश्नुते [ योग- बिन्दु-४२३ ] ॥
४५. यथा वर्षातिपाते मृद्भावमुपागतो मण्डूकदेहः पुनरम्भोद-वारिधारावसेकाद मण्डूकदेहभावमनुभवति - [ योगसूत्र - १।१९ पर तत्त्ववैशारदी टीका - वाचस्पतिमिश्रकृत ] |
४६. एएसि च सरूवं श्रण्णे हि वि वण्णियं इहं णवरं । सत्तुग्गहणदृद्धाणभट्टतण्णाण णाए । [ उपदेश पद, गाथा ८६१] ।
४७. उपदेश पद ८६२
४८. बालादिकेभ्यो -- बाल - वृद्ध - मध्यमवयःस्थेभ्य: स्त्रीपशुपालभामहादिरूपेभ्य एकान्तत एव सत्यवादितया सम्भाव्यमानेभ्य एतं पुरुषं मार्गपृच्छायोग्यं ज्ञात्वा ततस्तदनन्तरं युज्यते गमनम् ' [ – उपदेशपद ८६३ व सुखसम्बोधिनी टीका ] ।
४९. बालाबलादिभ्यः -- तदवगमतुल्यस्तु महावाक्यार्थः, सिद्धति चास्मात् जिज्ञासितोऽर्थः " [ उपदेशपद -- ८६४ तथा उस पर सु. स. टीका ] ।
५०. धर्मार्थं यस्य वित्तेहा, तस्यानीहा गरीयसी । प्रक्षालनाद् हि पंकस्य, दूरादस्पर्शनं वरम् [ अष्टकप्रकरण – ४१६ ] " यह पद उन्होंने महाभारत [ वनपर्व - २१४९, गीताप्रेस सं . ] से उद्धृत
किया है।
For Private & Personal Use Only
www.jainelibrary.org