________________ अहिंसायाः प्रयोगो बहुलतया प्रतिफलितः / किन्तु अहिंसा नाम न केवल दया न वा केवला अनु- HI सामाजिकजीवने न सत्यनिष्ठाया न बा अहिंसायाः कम्पाभावना, न हिंसाविरोधिता, न वा केवला तथा प्रभावः परिलक्षितः / मैत्रीचेतना। न पूनः काचित एकचक्ष का सत्य__ एवं वैदिकयुगतः सांप्रतिककालपर्यन्तम् अहिंसा शीला नीतिः / न वा केवलः परित्यागः / सर्वमेतत् धर्म-व्रत-दयाभावेन, पुण्यस्य निदानरूपेण, विधेया- अहिंसायाः परिपोषक तत्त्वम् / निवृत्तिस्वाधिष्ठाने त्मक पूण्य व्यापाररूपेण, श्रेष्ठाचाररूपेण, विशेष- प्रतीकारपरायणता अत्र अहिंसा / इयं च करुणापदेन नीतिरूपेण, त्यागस्य आधाररूपेण, हिंसायाः न्यूनी- सामञ्जस्यमावहति / अतः अहिंसायाः अन्तलिपिः कृतकल्परूपेण, सत्यस्य पुष्पिततात्पर्यभावेन, शान्तेः करुणा / करुणाऽत्र करणीयं प्रस्तौति / प्रतिभावं आधारशिलात्वेन उपबणिता। किमपि करणीयमस्ति / करणोयं च विसर्गपरकम् / परन्तु युगोऽयम् अर्थकैन्द्रिकः / स्वार्थाय जनानां भावश्च प्रतीकारात्मकः / स च वैपुल्यसिक्तः।। प्रवत्तिः / प्रवृत्त: निषेधस्तु कोलाहलाय भवति / पारम्परिक व्युत्पत्तया करुणा 'कृ'-धातुतो * निषेधद्वारा न लाभः / अपरन्तु हानिः / अतः प्रवत्तेः (V कृ.+उनन्- कृ.वृदारभ्य उनन्'-उणादिसूत्रम् परिष्करण संस्कारो वा अपेक्ष्यते / संस्कारो नाम -333) निष्पन्नः / अर्थोऽत्र विक्षिप्तभावः अथवा का 14 अत्र दोषापनयनं गुणाधानं च / तत कथं भवेदिति विकीर्णता / प्राशस्त्यमत्र अन्तः स्वरः। * चिन्ताया विषयः / वस्तुतः अत्र काठिन्यं नास्ति / अतः निवत्तिस्वाधिष्ठाने प्रशस्तचेतसा वैपुल्येन L ON अहिंसातत्त्वे स उपायो निहितः। तस्य उपयोग प्रतीकारपरायणता एव अहिंसा इति सिद्धयति / / आवश्यकः / ----सन्दर्भ स्थल--- सहायक ग्रन्थसूची१. अमर मुनि (सम्पादक) : जैन तत्व कलिका आत्मज्ञानपोठ, मनसा मण्डी (पंजाब) 1982 2. जगदीशचन्द्र जैन : मल्लिषेण सूरिकृत स्याद्वाद मञ्जरी, श्रीमद् राजचन्द्र आश्रम, (व्याख्याकार) गुजरात, 1970 3. भागचन्द्र जैन : अनेकान्तवाद वीरसेवा मन्दिर ट्रस्ट प्रकाशन, वाराणसी 1977 4. मोहनलाल मेहता : अन्तनिरीक्षण जैन संस्कृत संशोधन मण्डल बनारस, 1951 5. लालचन्द्र जैन : जैनदर्शन में आत्मविचार पार्श्वनाथ विद्याश्रम शोध संस्थान, वाराणसी 1984 6. वशिष्ठनारायण सिन्हा : जैन धर्म में अहिंसा सोहनलाल जैनधर्म प्रचारकसमिति गुरु बाजार, अमृतसर, 1972 7. सुखलाल संघवी : उमास्वातिकृत तत्वार्थ सूत्रम् पार्श्वनाथ विद्याश्रम शोध संस्थान, __ (व्याख्याकार) वाराणसी, 1952 5. Nathmal Tatia : Studies in Jaina Philosophy P. V. Research Institute Jaina shram, B. H. U. Varanasi 1951 चतुर्थ खण्ड : जैन संस्कृति के विविध आयाम 00 साध्वीरत्न कुसुमवती अभिनन्दन ग्रन्थ Jain Education International Formerivate Personalise only www.jainelibrary.org