Book Title: Ahinsaya Antarlipi
Author(s): Keshavchandra Dash
Publisher: Z_Kusumvati_Sadhvi_Abhinandan_Granth_012032.pdf
Catalog link: https://jainqq.org/explore/210148/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ अनेकधर्मात्मकः संसारः । नानाभावात्मकं च वस्तु । प्रतिपिण्डम् अनन्तगुणाः । प्रतिखण्डं नैके पर्यायाः । तथापि अखण्डा वस्तुनः अभिव्यक्ति: / अत्र विरोधाऽविरोधयोः विचार आपेक्षिकः । विधिप्रतिषेधविकल्पतले वचनविन्यासो भंगी प्रियः । किन्तु व्याख्यानच्छलेन मूलतत्त्वं नानायते । तथापि एकान्ततो न विधिः न वा निषेधः । देशकालयोः परिच्छिन्नपरिधिः विवेचनस्वरूपे नियामकः । विवक्षा सापेक्षिकी । विवक्षितपदार्थः न सर्वात्मना गौणः न वा प्रधानः । अतः स्यात्कारः अप्रयुक्तोऽपि व्यवस्थापकः । अनेकान्तो वाच्यरूपेण व्यवस्थाप्यः । दृष्टिरत्र प्रतिपक्षसापेक्षिणी । अविरोधानुरोधेन विमर्शो वस्तुनः स्वरूपं स्पृशति । अतः वस्तुविश्लेषणे अहिंसामयी प्रक्रियाऽत्र अभिव्यक्त एः सामञ्जस्यं वहति । स्यात्कारश्च न सम्भावितार्थे, न कथंचित्पर्याये, न सन्देहपरिसरे, न वा अज्ञेयवादस्य अचिन्त्य कोलाहले पर्यवस्यति । वस्तुतः मैत्रीभावनातले अहिंसादृष्टिः अनेकान्तवादिनी । दृष्टिसीमां परिबध्नाति स्यान्निश्चयः । नेतिकारं परिपुष्णाति अविद्वेषविवेकः । नेतिकारे विरोधः शाश्वतिकः । परं दृष्टिभेदे विरोधो भिन्नः । अविरोधे अविद्वेषः अवश्यम्भावी । किन्तु ह्रास- विकासयोः प्रवाहप्रसरे धरा परिणामिनी । वस्तु परिवर्त्तते । अर्थोऽपि विवर्त्तते । अतः प्रथमकल्पे अहिंसा हिंसाया नेतिकारे नियमबद्धाऽभूत् । तदनुभावात्मकः कश्चित् कल्प उदितः । हिंसाभावस्य निषेधः सिद्धान्तरूपेण स्वीकृतः । विचारे तत्वं पर्युषितम् । हिंसाया लक्षणनिरूपणे कर्मवाद उत्थापितः । कर्मणश्च सीमांकनं स्पष्टीकृतम् । हिंस्रसंज्ञया प्रवृत्तिप्रसरो निरूपितः । अहिंसाया भावरूपा अभिव्यक्तिः मैत्रीरूपं निजीकृतवती, जीवनयज्ञस्य कर्मवलये इयम् आचारस्तरं समागता । आचारे नियमो लिपिबद्धः । आचारस्य अनुशासनरूपेण अहिंसा कल्याणस्य सरणिरभूत् । ततश्च धर्मविधो एषा भिन्नदिशा विकसिता । सकलकर्मबन्धे अस्याः तत्वं समुपस्थापितम् । इयं च सर्वभूतेभ्यो धर्मेभ्यो ज्यायसी मता । तदनु सकलभावकर्मणां मूल बिंदु रूपेण अहिंसा परमविद्या संजाता । सैद्धान्तिकस्तरे महाभारतकाले अहिंसायाः पूर्णविकासः परिलक्ष्यते - " अहिंसा परमो धर्मस्तथाऽहिंसा - परं तपः । अहिंसा परमं सत्यं यतो धर्मः प्रवर्त्तते । " (अनुशासन पर्व, 115 / 23) पुराणप्रवर्तितधर्मेषु उत्तमधर्मरूपेण अहिंसा पुण्यसाधिका संजाता । कालेऽस्मिन् हिंसाविरोधभावस्य कश्चित् प्रगुणितकल्पः जनसम्मुख उपस्थापितः । अक्लेशकारित्वं च अहिंसाया निर्यासरूपेण चतुर्थं खण्ड : जैन संस्कृति के विविध आयाम ucation Internation 00000000000000000000000000000000000000000000000 darzana - प्राध्यापक श्री जगन्नाथ संस्कृत विश्वविद्यालय पूरी - 752002 --डओं0 केशवचन्द्र दाश: साध्वीरत्न कुसुमवती अभिनन्दन ग्रन्थ अहिंसाया antalipi: 331 RCA2 em dummem l www.ahiruwary.org Page #2 -------------------------------------------------------------------------- ________________ स्फुटीकृतम् । समनन्तरकाले परपीडाविवर्जनरूपं इत्यपि सन्दर्भसारः संजातः । वस्तुतः विश्वस्य हिंसाविरोधकर्म अहिंसायाः सामूहिकसमुद्घोषः धार्मिक प्रवत्तंनासु ईश्वरनश्वरयोः अन्तरतमचेतनासंजातः । न केवलं मानसिकस्तरे अपितु कर्मस्तरे तले अहिंसायाः न केवलं वैचारिकपक्षः अपितु अहिंसा पुण्यस्य प्रथमा भित्तिरिति सिद्धान्तित्म्। आचारकल्पः प्रमुख विन्दुरूपेण निदानायितः । सर्वत्र वस्तुतः अनेन प्रत्यक्षकर्मणि प्रायोगिकस्तरे वा अहि- सर्वदा च कालदृष्टया परिस्थितिरेव अहिंसाया । सायाः प्रतिफलनं स्पष्टतरं नाऽभूत् । सिद्धान्तरूपेण नियामिका प्रतीयते । अस्याः महत्वं प्रतिष्ठापितम् । तथापि व्यवहारे जैननये तु अहिंसा विशेषनीतित्वेन अण्गीकृता। का सम्यकरूपता नोपलब्धा । अतः अभ्यासनिमित्तं ज्ञानाधिकारे ज्ञयत्वाधिकारे चारित्राधिकारे च कश्चित् दार्शनिको विधिः परिकल्पितः । योगशास्त्रे - अहिंसा परिणामस्वरूपिणी एका aadhaarshilaa। अहिंसा यमरूपेण (अहिंसा-सत्यास्तेय-ब्रह्मचर्य-परि शुद्धिप्रकरणे इयमेव नियन्त्रिका । अतएव हिंसानिग्रहाः यमाः-योग सूत्र 2/30) प्रिग्न्निता। र्वचने प्रथमतः 'प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा' ___ अपरन्तु "सर्ववर्णानां स्वधर्मानुष्ठाने परमपरि- (उमास्वाति-तत्त्वार्थसूत्रम्-7/8.) इति प्राणव्यमितं सुखम्" (अश्वलायन धर्म सूत्र 2.1.22) इति परोपणस्य प्राधान्यं दत्तम् । प्राणपर्याये भावप्राणवचनव्याख्यानपुरःसरं अहिंसातत्वविनिश्चये मध्य- द्रव्यप्राणभेदो विनिश्चितः । हिंसायाः कारणकोटिषु काले काचित् विप्रतिपत्तिः व्यवहारकलापम् अवा- विषयकषायादीनाम् अन्तर्भावो विहितः । स्वहिंसारुणत् । आत्म-देश-समाज-रक्षादृष्टया अहिंसामुर- परहिंसा-प्रकारद्वये हिंसाया विभागः कृतः । हिंसारीकृत्य विचारः प्रवर्तितः । अहिंसा तत्वे रक्षातत्वं व्यापारे 'हिंस्य-हिंसक-हिंसा' इति स्तरत्रयं निर्न्नीस्न्निविस्स्त्त्म्। रक्षातत्वस्य ऐकान्तिकशुद्धपक्षः तम् । भावहिंसायां द्रव्यहिंसायां वा कषाय एव मूल अहिसानिर्यासे अन्तर्भावितः । अतएव आचारसंहि- भित्तिरिति निर्धारितम् । अयं च कषायः प्रवृत्ती 12 तायां "मित्रता" अहिंसार्थमलंकृतवती । इयं मित्रता प्रमादः अथवा आविलता इत्यपि विनिश्चितम् । / यथा भावात्मिका तथैव आचारात्मिका । दृष्टिभेदे अहिंसाया विधेयात्मकपरिसरे प्रधान्येन दया अहिंविप्रतिपत्तिमाशंक्य हितमात्रबुद्धि पुरस्कृत्य सार्थयामखीकरोति । दयापदेन द्रव्यदया-भावदयाअहिंसानिर्वचनं विहितम् । आचारसंवलिता इयं स्वदया-परदया-प्रभृतयः प्रतिपाद्यन्ते । तथापि सैद्धामित्रता कल्याणमित्रता नाम्ना परिचिता । तथापि तिकपक्ष-व्यवहारपक्षयोः समन्वये कचित् विच्युतिः कर्मनिरूपणे अहिंसासिद्धान्तस्य dRr3हता न स्फुत्त्त्रा। अहिंसातत्त्वे असामञ्जस्यमुपस्थापयति । हिंसाया । अतः परकाले सिद्धान्तेऽस्मिन् "समता" परिपोषक- निषेधात्मक व्यापारे हि सर्वत्र गुरुत्वं दृश्यते । सर्व क. निषेधात्मक व्यापारे हि सर्वत्र गुरुत्वं दृश्यते । सर्वरेखारूपेण मार्ग निरदिशत् । व्रतधारायां तु अहिंसा तोभावेन हिंसाया न्यूनीकरणमेव अहिंसाया प्रायोयथा विधेयात्मिका तथैव निषेधात्मिका आसीत् । गिकतत्त्वमिति सिद्धान्तितम् । प्रचलितासु धार्मिकपरम्परासु रुचिवैचित्र्यात् आधुनिककालेऽस्मिन् अहिंसा न केवलं । अहिंसा प्रीतिप्रधाना दयाभावापन्ना च उपलभ्यते । दयापर्याये अपितु त्यागधर्मे स्न्निविस्स्त्ता। अहिंसाया मूलतत्त्वे प्रीतिप्राणता लनवद्यकलारूपेण त्यागोऽत्र न संसारत्यागः । किन्तु स्वार्थत्यागः । मानविकसद्भावस्य उद्घोषिकाऽभवत् । तत्र च अहमर्थस्य परिधिपरिसरे यावत् दुस्स्प्र्वृत्तिप्रित्याग्ः। जीवमात्र दया आचारस्य मौलिकी अनुक्रमणी विमर्शविशेषे इयमेका मानसिकी स्थितिरूपेण संजाता । अहिंसाया आध्यात्मिक पक्षः धर्मप्रचारस्य चित्रिता, पुनश्च सत्यस्य अधिष्ठाने अहिंसाया स्वआदर्शोऽभवत् । अयमादर्शः जीवमात्रस्य अधिकार रूपं विशदीकृतम् । धार्मिकक्षेत्रे नैतिक जीवने च । 332 चतुर्थ खण्ड : जैन संस्कृति के विविध आयाम 4. साध्वीरत्न कुसुमवती abhinandana grantha Jain on International ivate Perso Page #3 -------------------------------------------------------------------------- ________________ अहिंसायाः प्रयोगो बहुलतया प्रतिफलितः । किन्तु अहिंसा नाम न केवल दया न वा केवला अनु- HI सामाजिकजीवने न सत्यनिष्ठाया न बा अहिंसायाः कम्पाभावना, न हिंसाविरोधिता, न वा केवला तथा प्रभावः परिलक्षितः । मैत्रीचेत्ना। न पूनः काचित एकचक्ष का सत्य__ एवं वैदिकयुगतः सांप्रतिककालपर्यन्तम् अहिंसा शीला नीतिः । न वा केवलः परित्यागः । सर्वमेतत् धर्म-व्रत-दयाभावेन, पुण्यस्य निदानरूपेण, विधेया- अहिंसायाः परिपोषक तत्त्वम् । निवृत्तिस्वाधिष्ठाने त्मक पूण्य व्यापाररूपेण, श्रेष्ठाचाररूपेण, विशेष- प्रतीकारपरायणता अत्र अहिंसा । इयं च करुणापदेन नीतिरूपेण, त्यागस्य आधाररूपेण, हिंसायाः न्यूनी- सामञ्जस्यमावहति । अतः अहिंसायाः अन्तलिपिः कृतकल्परूपेण, सत्यस्य पुष्पिततात्पर्यभावेन, शान्तेः करुणा । करुणाऽत्र करणीयं प्रस्तौति । प्रतिभावं आधारशिलात्वेन उप्ब्न्निता। किमपि करणीयमस्ति । करणोयं च विसर्गपरकम् । परन्तु युगोऽयम् अर्थकैन्द्रिकः । स्वार्थाय जनानां भावश्च प्रतीकारात्मकः । sa ca vaipulysiktH|| प्रवत्तिः । प्रवृत्त: निषेधस्तु कोलाहलाय भवति । पारम्परिक व्युत्पत्तया करुणा 'कृ'-धातुतो * निषेधद्वारा न लाभः । अपरन्तु हानिः । अतः प्रवत्तेः (V कृ.+उनन्- कृ.वृदारभ्य उनन्'-उणादिसूत्रम् परिष्करण संस्कारो वा अपेक्ष्यते । संस्कारो नाम -333) निष्पन्नः । अर्थोऽत्र विक्षिप्तभावः अथवा का 14 अत्र दोषापनयनं गुणाधानं च । तत कथं भवेदिति विकीर्णता । प्राशस्त्यमत्र अन्तः स्व्र्ः। * चिन्ताया विषयः । वस्तुतः अत्र काठिन्यं नास्ति । अतः निवत्तिस्वाधिष्ठाने प्रशस्तचेतसा वैपुल्येन L ON अहिंसातत्त्वे स उपायो निहित्ः। तस्य उपयोग प्रतीकारपरायणता एव अहिंसा इति सिद्धयति । / आवश्यकः । ----सन्दर्भ स्थल--- सहायक ग्रन्थसूची1. अमर मुनि (सम्पादक) : जैन तत्व कलिका आत्मज्ञानपोठ, मनसा मण्डी (पंजाब) 1982 2. जगदीशचन्द्र जैन : मल्लिषेण सूरिकृत स्याद्वाद मञ्जरी, श्रीमद् राजचन्द्र आश्रम, (व्याख्याकार) गुजरात, 1970 3. भागचन्द्र जैन : अनेकान्तवाद वीरसेवा मन्दिर ट्रस्ट प्रकाशन, वाराणसी 1977 4. मोहनलाल मेहता : अन्तनिरीक्षण जैन संस्कृत संशोधन मण्डल बनारस, 1951 5. लालचन्द्र जैन : जैनदर्शन में आत्मविचार पार्श्वनाथ विद्याश्रम शोध संस्थान, वाराणसी 1984 6. वशिष्ठनारायण सिन्हा : जैन धर्म में अहिंसा सोहनलाल जैनधर्म प्रचारकसमिति गुरु बाजार, अमृतसर, 1972 7. सुखलाल संघवी : उमास्वातिकृत तत्वार्थ सूत्रम् पार्श्वनाथ विद्याश्रम शोध संस्थान, __ (व्याख्याकार) वाराणसी, 1952 5. Nathmal Tatia : Studies in Jaina Philosophy P. V. Research Institute Jaina shram, B. H. U. Varanasi 1951 caturtha खण्ड : जैन संस्कृति के विविध आयाम 00 साध्वीरत्न कुसुमवती abhinandana grantha Formerivate Personalise only