________________
(vii)
सङ्केताक्षरसूची
अ.को.
अ.पु.
अ.भा. अ.शा.
उ.रा.
उ.रा.च.
क.के. क.प.
क.म.
का.प्र.
कि.
कु.अ.च. कु.मा कु.स. च.क. च.को. जा.रा.
अमरकोशः अग्निपुराणम् अभिनवभारती अभिज्ञानशाकुन्तलम् उदात्तराघवम् उत्तररामचरितम् कन्दर्पकेलिः कर्णपराक्रमः कर्पूरमञ्जरी काव्यप्रकाशः किरातार्जुनीयम् कुवलयाश्वचरितम् कुन्दमाला कुमारसम्भवम् चन्द्रकला नाटिका चण्डकौशिकम् जानकीराघवम् धूर्तचरितम् नागानन्दम् नाट्यशास्त्रम् न्यायकुसुमाञ्जलिः पुष्पभूषितम् प्रशस्तिरत्नावली प्रभावती
धू.च. ना.न. ना.शा. न्या.कु. पु.भू. प्र.र. प्र.व.