________________
६२.
जैन आगम साहित्य : मनन और मीमांसा
धम्मपद', थेरीगाथा, थेरगाथा', अंगुत्तरनिकाय, सुत्तनिपात',
१ अप्या चेव दमेयम्वो, अप्पा हु खलु दुद्दमो ।
अप्पा दन्तो सुही होइ, अस्सि लोए परत्व य ॥ तुलना कीजिए-- अत्तानञ्चे तथा कयिरा, यथचमनुसासत्ति । सुदन्तो वत दम्मेष, अत्ता हि किर दुइमो॥ -धम्मपद १२३
उत्त० ६३४-धम्म० ८।४; उत्त० ४।४४-धम्म० २११; उत्त. १०२८-धम्म० २०११३; उत्त० २०३६,३७-धम्म० १२१४,५,६ उत्त. २०॥४८-धम्म० ३.१०%उत्त०२५२२-धम्म २६॥२३; उत्त० २५२२३-- धम्म० २६१२६, उत्त० २५।२६-धम्म १६६,११, उत्त०२५।३०-धम्म. १६१०,१४, उत्त० ३२।५-धम्म० २३३६,१०,११ । पडिणीयं च बुद्धाणं, वाया अदुव कम्मुणा । आवी वा जइ वा रहस्से, नेव कुज्जा कयाइदि।
-उत्त०१७ तुलना कीजिएमा कासि पापकं कम्म, आवि वा यदि वा रहो।
सचे च पापकं कम्म, करिस्ससि करोसि वा॥ -थेरीगापा २४७ ३ कालीपब्वंगसंकासे, किसे धमणिसंतए । मायग्ने असणपाणस्स, अदीणमणसो चरे॥
--उत्त० ॥३ तुलना कीजिएकाल (ला) पव्वंगसंकासो, किसो धम्मनिसन्यतो । मत अन्नपानम्हि, अदीनमनसो नरो॥ -थेरणाचा २४६,६८
। उत्त० २०१०-थेर० ३४,२४७,६८७, उत्त० ४।३-थेर. ७८६% उत्त• १३३३१-थेर० १४८; उत्त० २७/८-धेर० ६७६ । ' असंखयं जीविय मा पमायए, जरोवणीयस्स ह नस्थि ताणं ।
एवं वियाणाहि जणे पमत्ते, कण्णू बिहिसा अजया गहिन्ति ॥ -उत्त०४१ -तुलना कीजिए उपनीयति जीवितं अप्पमायु, जरूपनीतस्सन सम्ति ताणा। एतं भयं मरणे पेक्खमाणो, पुनानि कयिराय सुखावहानि ॥
-अंगुसरनिकाय पृ०१५६ ५ सोचाणं फरुसा मासा, दारुणा गामकण्टगा।
तुसिणीओ उवेहेज्जा, न ताओ मणसीकरे ।। -उत्स. २२५ तुलना कीजिएसुत्वा रुसितो बहु' वाचं, समणाणं पुथुवचनानं । फरुसेन ते न पतिवज्जा, नहि सम्तो पटिसेनिकरोम्ति ॥
----सुत्तनिपात, ०८, १४॥१८