________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
[ ६३६ ]
सूर्य
सूफ, सं. पुं. (अ.) दे. 'ऊन' । । सूरमा, सं. पुं. (सं. शूरमानिन्> ) शूरः, सूफ्री, सं. पुं. (अ.) यवनसंप्रदायविशेषः। वीरः, योधः, भटः, विक्रमशीलः। वि., शुद्ध, पवित्र।
-पन, सं. पुं., शौर्य, वीरत्वं,विक्रमः, साहसम्। सूबा, सं. पुं. (अ.) प्रांतः, प्रदेशः, देशभागः। सूरसागर, सं. पुं. (सं.) भक्त-सूरदासरचितः सूबेदार, सं. पु. (अ.+फा.) प्रान्त, अधिपतिः- श्रीकृष्णलीलावर्णनात्मकः काव्यविशेषः। शासकः-अध्यक्षः, भोगपतिः २. सेनाधिका- | सूराख, सं: पु. (फा.) छिद्रं, बिलं, विवरं, रिभेदः।
रंधे, सुषिः ( स्त्री.)। सूबेदारी, सं. स्त्री. ( अ.+झा.) भोगपतित्वं, -करना, क्रि. स., छिद्रयति ( ना. धा.), प्रान्ताधिपतित्वं २-३. प्रान्ताधिपति-,पदं. समुत्कृ ( तु. प. से.)। कर्मन् (न.)।
-दार, वि., सच्छिद्र, सरंध्र । सूम', वि. (अ. शूम अशुभ ) कृपण, मितंपच, सूर्य, सं. पुं. (सं.) सूरः, आदित्यः, भास्करः, दे. 'कंजूस'।
दिन-प्रभा-विभा-दिवा, करः, भास्वत, विवस्वत्, सूमर, सं. पुं. (सं.) जलं, नीरम् २. दुग्धं, . उष्ण-तिग्म-चंड, रश्मिः, करः, अर्कः, मार्तण्डः, क्षीरम् ३. गगनं, आकाश:-शम् ।
मिहिरः, तरणिः, मित्रः, सवित, अंशु-मरीचि,सूय, सं. पुं. (सं. पुं. न.) सोम-सोमलता, | मालिन, सहस्रांशुः, रविः, दिन-अहः,-पतिः, निष्पीडनं संपीडनम् २. यज्ञः, यागः, मेधः, तपनः, पमिनीवल्लभः, दिनमणिः, सप्त, अश्वःमखः।
सप्तिः, तापनः, ख-दिवा,-मणिः, पतंगः,ग्रहराजः, सूर', सं. पुं. (सं.) सूर्यः २. अर्कवृक्षः । तमोनुदः । ३. पंडितः।
-कांत, सं. पुं. (सं.) सूर्य-तपन, मणिः , सूर, सं. पुं., दे. 'शूर'।
रविकांतः, सूर्याश्मन, अग्निगर्भः, अर्क-दीप्त, सूर', सं. पुं., दे. 'सूअर'।
उपलः। सूरज, सं. पु. ( सं. सूर्यः, दे.)।
-ग्रहण, सं. पुं. (सं. न.) सूर्योपरागः, सूरत, सं. स्त्री. (फा.) रूपं, आकारः, आकृतिः | सूर्यग्रहः। (स्त्री.) २. सौन्दर्य, छविः ( स्त्री.) ३. युक्तिः | -घड़ा, सं. स्त्री. (सं. सूर्यघटी ) शंकुयंत्रम् । (स्त्री..), उपायः, विधिः ४. दशा, अवस्था। -तनय, सं. पुं. (सं.) सूर्य,-पुत्रः-सुतः-नंदनः, -दिखाना, मु., प्रकटति ( ना. धा.), संमुखं. कर्णः २. शनिः, शनैश्चरः ३. यमः ४. सुग्रीवः खे आया ( अ. प. अ.)।
५. अश्विनौ (द्वि.)। -बनाना, मु., वेषं परिवृत् (प्रे.) २. अन्यस्य -तनया, सं. स्त्री. (सं.) सूर्यपुत्री, सूर्यजा, रूपं ग्रह (क्र. प. से.)-धृ (चु.) ३. अरुचि यमुना, भानु, जा-तनया।। प्रकटयति (ना. धा.), विडंब (चु.) ४. चित्रं --मंडल, सं. पु. ( सं. न.) उपसूर्यक, परिधिः, लिख (भ्वा. प. से.)।
परिवेशः, मंडलं, सूर्यबिंबम् । -बिगड़ना, मु., वदनं विवर्ण जन् (दि. -मुखी, सं. स्त्री. (सं.) सूर्यलता, आदित्यआ. से.)।
भक्ता, वरदा,अर्ककान्ता, भास्करेष्टा, अर्कहिता। -बिगाड़ना, मु., मुखं विरूपयति (चु.),कुरूपं ।
| -मुखी का फूल, सं. पुं., सूर्यकमलं, वरदाविधा (जु. उ. अ.) २. दंड (चु.) ३. अप- पुष्पम् । अव-मन् (प्रे.), अवज्ञा (क्र. प. अ.)। । -रश्मि , सं. स्त्री. (सं. पुं.) रवि,-किरण:-शक्ल, सं.स्त्री. (फ़ा+अ.) आकृतिः (स्त्री.)। पाद: करः। सरदास, सं. पुं. (सं. सूर्यदासः) हिन्दीभाषायाः -लोक, सं. पुं. (सं.) सौरभुवनं, लोकश्रीकृष्णभक्तो महाकविविशेषः २. अंधः, | विशेषः। प्रज्ञाचक्षुष्कः ।
-वंश, सं. पुं. (सं.) रविकुलम् । सरन. सं.पं. सं. सू (शू )रणः] अर्शोघ्नः, ओल:- |-वंशी, वि. (सं.-शिन्) सूर्यवंश्य, रविकुलज।
लः, वातारिः, सुवृत्तः, बहुरुच्य, कंदः, दे. -वार, सं. पुं. (सं.) रवि-आदित्य, बारः 'जमीकंद'।
वासरः।
For Private And Personal Use Only