________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
षट्क
[]
संकलन
-पदी, सं. स्त्री. ( सं . ) भ्रमरी २. छन्दोभेदः । षष्ठी, सं. स्त्री. (सं.) शुक्लकृष्णपक्षयोः षष्ठी तिथि: (स्त्री.) २. संबन्धविभक्तिः (व्या.) ३. कात्यायनी, दुर्गा ।
(छप्पय ) ३. यूका ।
- शास्त्र, सं. पुं. (सं. न. ) सांख्ययोगन्यायवैशेषिकमीमांसा वेदांतशास्त्राणि (न. बहु . ) । - शास्त्री, सं. पुं. (सं. स्त्रिन्) षड्दर्शनविद् । षट्क, सं. पुं. (सं. न.) षट् इति संख्या
२. षट्वस्तुसमूहः ।
षडंग, सं. पुं. ( सं. न. ) वेदांगषट्शास्त्राणि ( शिक्षा, कल्पः, व्याकरणं, निरुक्तं, छन्दस् (न.), ज्योतिषं ) २. षट् शरीरावयवाः (जंघे बाहू शिरो मध्यं षडंग मिदमुच्यते ) ) वि., घडवयवयुक्त |
डंधि, सं. पुं. (सं.) भ्रमरः, षट्पदः । षडानन, सं. पुं. (सं.) कार्तिकेयः, षण्मुखः । षड्गुण, सं. पुं. (सं. न. ) षाड्गुण्यं, राज्यरक्षणस्य षडुपायाः (= संधिः, विग्रहः, यानं, आसनं, द्वैधीभावः, संश्रयः) । वि., गुणषट्कयुत २. षड्गुणित |
षड्ज, सं. पुं. ( सं. ) स्वरसप्तके प्रथमः, चतुर्थो बा स्वरः ( संगीत ) ।
षड्दर्शन, सं. पुं. ( सं. न. ) दे. 'षट्शास्त्र' । षड्यंत्र, सं. पुं. (सं.) कूट:-टं, कूद-, युक्तिः (स्त्री.)- उपायः उपजापः, षडयंत्र, *षट्चक्रं, कुमंत्रणा । षड्रस, सं. पुं. (सं. -रसं, रसाः ) रसषट्कं (= = मधुरः, अम्लः, लवणः कटुः, तिक्तः, कषायः ) ।
षड्रिपु, सं. पुं. (सं. न. ) षड्वर्गः, विकारषट्कं ( = कामः क्रोधस्तथा लोभो मदमोहौ च मत्सरः ) ।
स, देवनागरीवर्णमालाया द्वात्रिंशो व्यंजनवर्णः
सकारः ।
संकट, सं. पुं. (सं. न. ) आपद् - विपद् - आपत्ति :विपत्ति: (स्त्री.) २. दु:खं, कष्टं ३. जन, समूहःसंमर्दः ४. गिरिद्वारं, दे. 'दर्रा ' ५. संबाधपथः । संकटापन, वि. (सं.) आपद् - विपद् - आपत्ति |
ग्रस्त |
संकटोत्तीर्ण, वि. (सं.) कष्ट - क्लेश- विपत्ति, मुक्त-रहित ।
संकर, सं. पुं. (सं.) सम्मिश्रणं, संमिलनं
षाड्गुण्य, सं. पुं. (सं. न. ) दे. 'षड्गुण' सं.पुं.। षोडश, वि. तथा ( सं . ) 'सोलह' ।
स
कला, सं. स्त्री. ( सं . बहु. ) चंद्रमडण्डलस्य षडधिकदश भागाः (= अमृता, मानदा, पूषा, तुष्टिः पुष्टिः, रतिः धृतिः, शशिनी, चन्द्रिका, कांतिः, ज्योत्स्ना, श्रीः, प्रीतिः, अंगदा, पूर्णा, पूर्णामृता = १६ कला ) ।
-शृङ्गार, सं. पुं. (सं. बहु.) षोडशसंख्याकानि प्रसाधन साधनानि ।
(अंग शुची, मंजन, वसन, मांग, महावर, केश । तिलक भाल, तिल चिबुक में, भूषण, मेंहदीवेष । मिस्सी, काजल, अर्गजा, वीरी और सुगंध ।
पुष्पकली, युत हो कर तब नवसप्त निबन्ध 1 ) - संस्कार, सं. पुं. (सं. बहु.) धार्मिक कृत्यभेदः ( = गर्भाधानपुंसवनसीमन्तोन्नयनजातकर्म नामकरणनिष्क्रमणान्नप्राशनचूडाकर्म कर्णवेधोपनयन वेदारंभसमावर्तनविवाहवानप्रस्थसन्न्यासांत्येष्टिसंस्काराः ( स्वामी दयानन्द ) ।
षोडशी, सं. स्त्री. ( सं . ) षोडशवर्षा युवति: (स्त्री.) २. प्रेतक्रियाभेदः ।
षोडशोपचार, सं. पुं. (सं. बहु . ) षोडशपूजनं, ( = आसनं स्वागतं पाद्यमर्ध्यमाचमनीयकम् । मधुपर्काचमस्नानं वसनाभरणानि च ॥ गंधपुष्पे धूपदीप नैवेद्यं वंदनं तथा । प्रयोजयेदर्चनायां उपचारास्तु षोडश || )
२. सांकरिकः, मिश्रजः, संकरजः, ३. अधर्म्य - विवाहः ।
संकरता, सं. स्त्री. (सं.) संमिश्रता, सांक, क्रमभंगः, व्यतिकरः, अस्तव्यस्तता । संकल, सं. स्त्री. (सं.) श्रृंखला, दे. । संकलन, सं. पुं. (सं. न. ) संग्रहणं, संचयनं २. संचयः, राशिः ३. परिगणनं, परिसंख्या ३. संग्रह:, संग्रहग्रन्थः ।
करना, क्रि. स., संकल् ( चु. ), संग्रह् ( क्रू. प. से. ), समाह (भ्वा. प. अ. ) ।
For Private And Personal Use Only