SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शिलोंछ — जीत, सं. पुं. [ सं . - जतु अग- अद्रि- अश्म - शिला, जं, अश्म, जतुकं - लाक्षा उत्थं, शिला, -जित् (स्त्री.)- दद्रु:- मलं स्वेदः । - लेख, सं. पुं. (सं.) प्रस्तर लेख्यम् । - वृष्टि, सं. स्त्री. ( सं . ) करकासारः । शिलोंछ, सं. पुं. (सं.) उंछशिलं, उपात्तशस्यक्षेत्रात् शेषावचयनम् । [ ७५ ] शिष्य ( सं . ) (न.) ] गिरि- | -लोक, सं. पुं. ( सं . ) कैलासः, शिवशैलः । वाहन, सं. पुं. (सं.) शिववृषभः, नंदिन । -सुंदरी, सं. स्त्री. ( सं . ) दुर्गा | शिवा, सं. स्त्री. ३. शृगाली । शिवानी, सं. स्त्री. ( सं . ) पार्वती, गौरी, दुर्गा । शिवाला, सं. पुं. ( सं . - लयः ) शिव मंदिरं आयतनं २. देवालयः ३. श्मशानम् । दुर्गा २. पार्वती शिवि, सं. पुं. (सं.) उशीनरनृपपुत्रः, ययातिदौहित्रः २. हिंखपशुः ३. भूर्जवृक्षः । शिल्प, सं. पुं. ( सं. न. ) यंत्र, कला, हस्तकर्मन (न.) -शिल्पं व्यवसायः, शिल्पिकं, दे. 'दस्तकारी' । | शिविका, सं. स्त्री. (सं.) याप्ययानं, शिवीरथः, दे. 'पालकी' । 9 - विद्या, सं. स्त्री. (सं.) हस्तकौशलं २. गृहनिर्माण- वास्तु, कला | शिविर, सं. पुं. (सं. न. ) कटक:-कं, निवेशः, आगन्तुक सैन्यवासः २. पट, मंडप :-कुटी, दे. 'तंबू' ३. दुर्ग:-र्गम् । - शाला, सं. स्त्री. (सं.) शिल्प (हिप), गृहं शिवेतर, वि. ( सं . ) अशुभ, अमंगल, हानिगेहूं- शाला- आवेशनम् । - कला, सं. स्त्री. (सं.) दे. 'शिल्प' । -कार, सं. पुं. (सं.) शिल्पिन्, कारुः, शिल्पजीविन् शिल्पकारिन्, कर्मकारः । देवटः, -शास्त्र, सं. पुं. ( सं. न. ) हस्तव्यवसायशास्त्रं २. गृहनिर्माण वास्तु-शास्त्रम् । शिल्पी, सं. पुं. (सं.- पिन् ) दे. 'शिल्पकार' २. गृह, कारकः संवेशकः, पलगंडः ३. चित्र कारः । शिव, सं. पुं. (सं.) महादेव:, शंभुः, पशुपतिः, शूलिन्, महा-ईश्वरः, शंकरः, चंद्रशेखर, गिरीशः, मृडः, पिनाकिन, त्रिलोचनः, भूतेशः, धूर्जटि:, हरः, त्र्यंबकः, त्रिपुरारिः, गंगाधरः, वृषध्वजः, भवः, रुद्रः, उमापतिः, महानटः, भैरवः, पंचाननः, कंठेकालः, नंदीश्वरः २. परमेश्वरः ३. वेदः ४. शृगालः । (सं. न.) कल्याणं, मंगलम् । वि., कल्याण - मंगल, कारककारिन् । —दुम, सं. पुं. (सं.) बिल्ववृक्षः । -नंदन, सं. पुं. ( सं . ) गणेश: । - पुराण, सं. पुं. (सं. न. ) शैव पुराणं, पुराणग्रंथविशेषः । पुरी, सं. स्त्री. (सं.) काशी, शिवतीर्थम् । - बीज, सं. पुं. (सं. न. ) पारदः, शिववीर्यम् । -रात, सं. स्त्री. (सं. शिवरात्रि: ) शिवचतु देशी, फाल्गुनकृष्ण चतुर्दशी । - लिंग, सं. पुं. (सं. न. ) शिवप्रतिमाभेदः । -लिंगी, सं. स्त्री. ( सं . - लिंगिनी) शिव, वल्लीवल्लिका, ईश्वरलिंगी, चित्रफला । कारक । शिशिर, सं. पुं. ( सं. पुं. न. ) कंपनः शीतः, हिमकूट:, कोटन: ( माघ तथा फाल्गुन ) २. तुषारः, तुहिनम् । वि., शीत, शीतल, उष्णताशून्य । -कर, सं. पुं. (सं.) हिमांशु:, चंद्रः । काल, सं. पुं. (सं.) शीतर्तुः, शीतकालः । शिशु, सं. पुं. (सं.) स्तनंधयः, स्तनपः, बत्सः, बालकः, दारकः, उत्तानशयः, डिंभः, अपत्यम् । शिशुता, सं. स्त्री. (सं.) शिशुत्वं, शैशवं, बाल्यं दे. | शिशुपाल, सं. पुं. (सं.) चेदिराजः, दमघोषसुतः, चैद्यः I - वध, सं. पुं. (सं. न. ) महाकविमाघप्रणीतमहाकाव्यविशेषः । शिष्ट, विं. ( सं .) सभ्य, भद्र, श्रेष्ठ, सुशील २. धर्मशील ३. शांत ४. बुद्धिमत् ५. शालीन, व्यवहारनिपुण ६. प्रख्यात ७. आज्ञाकारिन् । शिष्टता, सं. स्त्री. (सं.) सभ्यता, भद्रता, सुशीलता, श्रेष्ठता २. अधीनता । शिष्टाचार, सं. पुं. (सं.) सदाचारः, सद्व्यवहारः २. सत्कारः, संमानः ३. विनयः, प्रश्रयः ४. उपचारः, आचारः, यथाविधि वर्तन ५. आतिथ्यं, आतिथेयम् । शिष्य, सं. पुं. (सं.) छात्रः, अंते-वासिन्, सद् For Private And Personal Use Only
SR No.091001
Book TitleAdarsha Hindi Sanskrit kosha
Original Sutra AuthorN/A
AuthorRamsarup
PublisherChaukhamba Vidyabhavan
Publication Year1979
Total Pages831
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy